________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [९] .......... मूलं [८] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
प्रत
सूत्रांक
1८1
गाथा
II-II
द्वानि तथा पर्युषणाऽपि भाद्रपद्मासप्रतिवद्धा तत्रैव कर्तव्या, दिनगणनायां तु अधिकमासः कालचूलेत्यवि- पयुषणा वक्षणाद् दिनानां पञ्चाशदेव कुतोऽशीतिवार्ताऽपि, न च भाद्रपदप्रतिबद्धवं पर्युषणाया अयुक्तं, बहुष्वागमेषु। भाद्रपदनतथा प्रतिपादनात्, तथाहि-'अन्नया पजोसवणादिवसे आगए अजकालगेण सालिवाहणो भणिओ-भद्दवयजु- तिबद्धा पहपंचमीए पजोसवणा' इत्यादि पर्युषणाकल्पचूणों, तथा-'तत्थं य सालिवाहणो राया, सो असावगो, सो अ कालगज्जं तं इंतं सोऊण निग्गओ अभिमुहो समणसंघो अ, महाविभूइए पविट्ठो कालगज्जो, पविटेहि अ
भणिअं-भद्दवयसुद्धपंचमीए पजोसविजइ, समणसंघेण पडिवणं, ताहे रण्णा भणिअंतदिवसं मम लोगाHel णुवत्तीए इंदो अणुजाणेअव्यो होहित्ति साहुचेहए ण पज्जुवासिस्सं, तो छबीए पज्जोसवणा किलउ, आय
रिएहिं भणिअं-न वहति अइफमिउं, ताहे रण्णा भणिअंता अणागयचउत्थीए पजोसर्विति, आयरिएहिं भणिअंएवं भवउ, ताहे चउत्थीए पजोसवितं, एवं जुगप्पहाणेहिं कारणे चउत्थी पवत्तिआ, सा चेवाणुमया सब्ब
१ अन्यदा पयुषणादिवसे आगसे आर्यकाल केन शालिवाहनो भणितो-भाद्रपदशुक्लपंचम्यां पर्युपणा । २ सत्र च शालिवाहनो राजा, स च श्रावकः, स च कालकार्य. तमायान्तं श्रुत्वा निर्गतोऽभिमुखं श्रमणसंघश्च, महाविभूत्या प्रविष्टः कालकार्यः, प्रविष्टैच, भणित-भाद्रपद-17 शुद्धपश्चम्यां पर्युष्यते, श्रमणसंधेन प्रतिपन्न, तदा राज्ञा भणितं-तदिवसे मम लोकानुवृत्त्या इन्द्रः अनुशापवितव्यो भविष्यतीति साधु-10 त्यानि न पर्युपासिष्ये, तस्मात् षष्ठयां पर्युषणा क्रियता, आचाणितं-न वर्तते अतिक्रान्तुं, तदा राज्ञा भणित-तस्माद् अनागतचतुथ्यो । पर्युष्यतां, आचार्भणितं-एवं भवतु, तदा चतुर्छा पर्युपितं, एवं युगप्रधानैः कारणे चतुर्थी प्रवर्तिता, सैव च अनुमता सर्वसाधूनाम् ।
दीप
अनुक्रम [२७१]
zeeseयर
For
F
lutelu
~372