________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [९] .......... मूलं [८] | गाथा ] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[८]
गाथा
कल्प.सुबो- भाषे तु पश्चपञ्चदिनपृङ्ख्या दशपर्व तिथिक्रमेण यावत् श्रावणकृष्णपश्चदश्यां एव, गृहिज्ञाता तु द्वेधा-सांवत्स- पर्युषणा व्या०1रिककृत्यविशिष्टा गृहिज्ञातमात्रा च, तत्र सांवत्सरिककृत्यानि-संवत्सरप्रतिक्रान्ति १ लन्चनंश्चाष्टमं तपः । भाद्रपदन2018| सर्वाहिशक्तिपूजा ४ च, सङ्घस्य क्षामणं मिथा५॥१॥ एतस्कृत्यविशिष्टा भाद्रसितपश्चम्यां एय, कालिकाचार्या- तिवद्धा शाच्चतुर्ध्यामपि, केवलं गृहिज्ञाता तु सा यत् अभिवर्द्धिते वर्षे चतुर्मासकदिनादारभ्य विंशत्या दिनैर्ययमत्र
१५ स्थिताः स्मेति पृच्छतां गृहस्थानां पुरो वन्दन्ति, तदपि जैनटिप्पनकानुसारेण, यतस्तत्र युगमध्ये पौषो युगान्ते 18चाषाढो बर्द्धते, नान्ये मासाः, तहिपनकं तु अधुना सम्यग् न ज्ञायते, ततः पञ्चाशतैव दिनैः पर्युषणा युक्तेति
वृद्धाः । अत्र कश्चिदाह-ननु श्रावणवृद्धौ द्वितीयश्रावणसितचतुर्थ्यामेव पर्युषणा युक्ता, न तु भाद्रसितचातुयां, दिनानां अशीत्यापत्तेः 'वासाणं सवीसइराए मासे विइकते' इति वचनबाधा स्यादिति चेत्, मैवं, अहो81 देवानुप्रिय ! एवं आश्विनवृद्धौ चतुर्मासककृत्यं द्वितीयाश्विनसितचतुर्दश्यां कर्त्तव्यं स्यात्, कार्तिकसितचतुदश्यां करणे तु दिनानां शतापत्या 'समणे भगवं महावीरे वासाणं सवीसइराए मासे विकते सत्तरिराईदिएहिं सेसेहि' इति समवायाङ्गवचनबाधा स्यात, न च वाच्य-चतुर्मासिकानि हि आषाढादिमासप्रतिबद्धानि,
तस्मात् कार्तिकचतुर्मासकं कार्तिकसितचतुर्दश्यामेव युक्तं, दिनगणनायां त्वधिको मासः कालचूलेत्यविवक्ष-18 ॥१७॥ Kणादिनानां सप्ततिरेवेति कुतः समवायाङ्गवचनबाधा इति ?, यतो यथा चतुर्मासकानि आषाढादिमासप्रतिव-R
१ भाषणादियुद्धावेतस् पौषादिवृद्धिप्रसंगागतं वासापेक्षं वाक्यं प्रदर्शयन् प्रकरणगन्धस्याप्यक्ष इत्यपकर्णनीयः, अधिकानामविवक्षयाऽप्येतत् ।।
२.
दीप अनुक्रम [२७१]
टिटटटटाcिeroecccerotococces
... अथ भाद्रपद-प्रतिबद्धा संवत्सरे: वर्णन
~371