________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [६] / गाथा H । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
धुवाचार्य
[६]
गाथा
II-II
ण जे इमे अज्जत्साए समणा निग्गंथा विहरंति ) तथा ये इमे अद्यकालीना आर्यतया वा ब्रतस्थविरत्वेन वर्त मानाः श्रमणा निर्ग्रन्थाः विहरन्ति (एएऽविअणं वासाणं जाव पज्जोसर्विति)ते अपि च वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति ॥६॥ (जहा णं,जे इमे अज्जत्ताए समणा निग्गंथा) यथा ये इमे अद्यतनकाले श्रमणा
खपर्युषणा
सू.६-७-८ निर्ग्रन्थाः (वासाणं सवीसइराए मासे विइकते ) वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते ( वासावासं पज्जोसवेंति) पर्युषणां कुर्वन्ति (तहा णं अम्हंपि आयरिआ उवज्झाया वासाणं जाच पजोसर्विति) तथा | अस्माकमपि आचार्या उपाध्यायाश्च वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति ॥(७)।। (जहा णं अम्हपि आयरिया उवज्झाया वासार्ण जाव पज्जोसविंति) यथा अस्माकं आचार्यों उपाध्यायाश्च यावत् पर्युषणां कुर्वन्ति (तहा णं अम्हे वि वासाणं सवीसहराए मासे विहफते) तथा वयमपि वर्षाकालस्प विंशत्या दिने युते मासे व्यतिक्रान्ते (वासावासं पजोसवेमो) पर्युषणां कुर्मः, (अंतरावि य से कप्पड) अवोगपि तत् पयुषणाकरणं । कल्पते (नो से कप्पइतरयणि उचाइणावित्तए) परंन कल्पते तांरात्रिं-भाद्रशुक्लपश्चमीरात्रिं अतिक्रमयितुम् ॥(८) । तत्र परि-सामस्त्येन उषणं-वसनं पर्युषणा, सा बेधा-गृहस्थैः ज्ञाता अज्ञाताच, तत्र गृहस्थैः अज्ञाता यस्या .. वर्षायोग्यपीठफलकादौ प्राप्ते कल्पोक्तद्रव्यक्षेत्रकालभावस्थापना क्रियते, सा चाषाढ पूर्णिमायां, योग्यक्षेत्रा
१ उत्कृष्टत भाषाढपूर्णिमायामेव पर्युपणाकरणात् , तथा च वसनपर्युषणाया वार्षिकपर्युषणा न भिन्नदिने इति वदनिरस्तो वादी, एव-| मभिवर्धिते वर्षे विंशत्या दिनैर्वसनलक्षणैव पर्युषणा शेया, परेवामनभिवधितेऽभिवर्धितत्वापचिर्दुारा, यतो मासस्य यत्र वृद्धिस्तत्र विंशत्याऽयत्र वर्षे त्रयोदशमास्या तेषां सांवत्सरिकमिति ।
दीप अनुक्रम [२६९]
JanEducation
:
Fur FB Fanatec
~3700