________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं R] | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
२]
गाथा
II-II
कल्प.सुषो-लाणो अट्टाए) आत्मार्थ-आत्मनिमित्तं ( फडाई) गृहस्थैः कृतानि-परिकर्मितानि (परिभुत्ताई) परिभुक्तानि-श्रीवीरवत व्या०७ जनः व्यापूतानि (परिणामियाई भवंति) परिणामितानि-अचित्तीकृतानि, ईदृशानि यतो गृहाणि भवन्ति गणधर॥१२॥
से तेणढणं एवं वुचा) तेनार्थन-तेन कारणेन हे शिष्य ! एवं उच्यते-( समणे भगवं महावीरे) श्रमणो तच्छिष्यभगवान महावीरः (वासाणं सवीसइराए मासे विइकते ) वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते स्थावराणी (वासावासं पजोसबेइ) पर्युषणामकरोत्, यतोऽमी प्रागुक्ता अधिकरणदोषा मुनिमाश्रित्य न स्युः।।(२)।जहाणं समणे भगवं महावीरे) यथा श्रमणो भगवान् महावीरः (बासाणं सवीसइराए मासे विइकते ) वर्षाकालस्या विंशतिदिनयुते मासे व्यतिक्रान्ते (वासावासं पजोसबेह) पर्युषणामकरोत् (तहा गं गणहरावि बासाणं सवीसइराए मासे विइफते) तथा गणधरा अपि वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते (वासावासं पज्जोसवेंति) पर्युषणां चक्रुः ॥ (३)॥
(जहा णं गणहरा वासाणं जाव पजोसर्विति) यथा गणधराः वर्षाकालस्य यावत् पर्युषणां चक्रुः (तहा णं गणहरसीसावि वासाणं जाय पजोसर्विति) तथा गणधरशिव्याः अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः (४)।। (जहा णं गणहरसीसा यासाणं जाय पज्जोसर्विति) यथा गणधरशिष्याः वर्षाकालस्य यावत् पर्युषणां||॥१७२॥
चकः (तहा णं घेरावि वासाणं जाव पजोसर्विति) तथा स्थविरा अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः २५ HOM(4)॥(जहा णं घेरा वासाणं जाव पज्जोसर्विति) यथा स्थविराः वर्षाकालस्य यावत् पर्युषणां चक्रुः (तहा
दीप
अनुक्रम [२६५]
लिएeserever
~369