________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [१] | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
प्रत
सूत्रांक
[१]
गाथा
II-II
॥ अथ नवमं व्याख्यानं प्रारभ्यते ॥
श्रीवीरस्य ॥ अथ सामाचारीलक्षणं तृतीयं वाच्यं वक्तुं प्रथमं पर्युषणा कदा विधेयेत्याह-(तेणं कालेणं) तस्मिन् पुषणा काले (तेणं समएणं)तस्मिन् समये (समणे भगवं महावीरे)श्रमणो भगवान् महावीरः (वासाणं सवीसहराए मासे विकते) आषाढचातुर्मासिकदिनादारभ्य वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते ।
HI .१-२ (वासावासं पोसवेइ) पर्युषणामकरोत् ॥(१)॥ (से केणटेणं भंते ! एवं बुचह)तत् केन अर्थेन-कारणेन हे पूज्य ! एवं उच्यते-(समणे भगवं महावीरे ) श्रमणो भगवान महावीरः (वासाणं सवीसहराए मासे विइ-18 कते) वर्षाकालस्य विंशतिदिनयुक्त मासे व्यतिक्रान्ते सति (वासाबासं पोसवेह) पर्युषणामकरोत्, इति । शिष्येण प्रो कृते गुरुः उत्तरं दातुं सूत्रमाह-(जओणं पाएणं अगारीणं अगाराई) यतः कारणात् प्रायेण । । अगारिणां-गृहस्थानां अगाराणि-गृहाणि (कडिआई) कटयुक्तानि (उकंबियाई) धवलितानि (छमाई) तृणादिभिराच्छादितानि (लित्ताई) गोमयादिना लिसानि (गुत्ताई) वृत्तिकरणादिना गुप्तानि (घट्टाई) विषमभूमिभाद् घृष्टानि (मट्ठाई)पाषाणखण्डेन घृष्ट्वा सुकुमालीकृतानि (संपधूमियाई) सौगन्ध्यार्थ धूपैचों सितानि (खाओदगाई) कृतप्रणालीरूपजलमार्गाणि (खायनिद्धमणाई) सज्जितखालानि, एवंविधानि (अप्प
१ अवस्थानपर्युषणापेक्षयैवैतत् सूत्रं, ततो जिनस्य सांवत्सरिकप्रतिक्रमणस्याभावेऽपि न क्षतिः, अत एवामे अगारीणं अगाराई' इत्यादिनाऽवस्थानोपयोग्येवोत्तरं ।
दीप
अनुक्रम [२६४]
For
F
lutelu
नवमं व्याख्यानं आरभ्यते
... अथ सामाचारी-वर्णनं क्रियते
- 3680