________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [८] ......... मूलं [७] / गाथा [१+१+....१] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [७] गाथा ||१+१+
......१||
यश्चैकदा दुर्भिक्षे सङ्घ पटे संस्थाप्य समुभिक्षां पुरिकापुरी नीतवान, तत्र बौद्धेन राज्ञा जिनचै-श्रीवत्रखात्येषु पुष्पनिषेधः कृतः, अत्रापि किरणावलीदीपिकयोपोंद्वराज्ञेति प्रयोगो लिखितःचिन्त्या, तदनु पर्युषणायां मिवृत्तं श्राद्धैर्विज्ञसो व्योमविद्यया माहेश्वरीपुर्या पितृमित्रमारामिकं पुष्पप्रगुणीकरणार्धमादिश्य खयं हिमबद्री श्रीदेवीगृहे गतः, ततश्च श्रिया दसं महापद्म हताशनवनादिशतिलक्षपुष्पाणि च लात्वा ज़म्भकामरविकवितविमानस्थ: समहोत्सवमागत्य जिनशासनं प्रभावयन् राजानमपि श्रावकं चक्रे, अन्यदा स श्रीवाखामी कफोद्रेके भोजनादनु भक्षणाय कर्णे स्थापितायाः शुण्ठ्याः प्रतिक्रमणवेलायां पाते प्रमादेन खमृत्यु आसनं विचिन्त्य द्वादशवर्षीयदुर्भिक्षप्रवेशे स्खशिष्यं श्रीवज्रसेनाभिधं-लक्षमूल्यौदनादू भिक्षा, यत्राहि त्वमेवाप्नुयाः । सुभिक्षमवबुद्धधेयास्तदुत्तरे दिनोषसि ॥१॥ इत्युक्त्वा अन्यत्र व्यहारयत्, स्वयं च खसमीपस्थसाधुभिस्सह रथावर्तगिरी गृहीतानशनो दिवं प्राप, तत्र च संहननचतुष्कं दशमं पूर्वच व्युच्छिन्नं, यतु किरणावलीकारेण तुर्य संहननं व्युच्छिन्नमिति लिखितं, तच्चिन्त्यं, तन्दुलवैचारिकवृत्तिदीपालिकाकल्पादौ चतुष्कव्युच्छेदस्यैवोक्तत्वात् । तदनु, च श्रीवज़सेनः सोपारके जिनदत्तश्राद्धगृहे तत्पन्या ईश्वरीनाम्नया लक्षमूल्यमन्नं पक्त्वा प्रक्षिप्यमाणं विषं गुरुवचः प्रोच्य न्यवारयत्, प्रभाते पोतेः प्रचुरधान्यागमनात् सञ्जाते
१ दुष्कर्मावनिमिद्वने, श्रीजने स्वर्गमीयुपि । ब्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथा ।। १ ॥ इति परिशिष्टपर्वणि श्रीहेमचन्द्राचार्याः, तमि य निव्वुए अद्धनारायसंघयणं वुच्छिन्नं' इत्यावश्यकचूर्णिवृत्त्योः, तन्दुलवैचारिकादौ तु तत्तवधिकालतया वचनं ।
दीप
अनुक्रम [२२३२५८]
क.मु.२
For
F
lutelu
~362