________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [८] ......... मूलं [७] / गाथा [१+१+....१] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [७]
गाथा
||१+१+ ......१||
कस-सुनो- सुभिक्षे जिनदत्तः सभार्यों नागेन्द्र १ चन्द्र २ निर्वृति ३ विद्याधरा ४ ख्यसुतपरिवृतो दीक्षां जग्राह, तत-श्रीआयेसव्या०७॥स्तेभ्यः खखनाना चतनः शाखा: प्रवृत्ताः॥ अज्जसमिए धेरे अरिहदिने । धेरेहितो णं अजसमिएहितो गोय- मतमा मसगुत्तेहिंतो इत्थ णं बभदीविया साहा निग्गया। 'भद्दीविया साहा निग्गया' इति आभीरदेशेऽचलपु
चम् ॥१६९॥
रासन्ने कन्नावेज्ञानयोर्मध्ये ब्रहाद्वीपे पञ्चशती तापसानां अभूत, तेष्वेकः पादलेपेन भूमाविंच जलोपरि गच्छन् जलोलिसपादो बेनामुत्तीर्य पारणार्थ याति, ततोऽहो एतस्य तपाशक्तिः, जैनेषु न कोऽपि प्रभावीति
श्रुत्वा श्राद्धैः श्रीवज़खामिमातुला आर्यसमितसूरय आहूताः, तैरूचे-स्तोकमिदं, पादलेपशक्तिरिति, श्राद्धस्ते । IRI खगृहे पावपादुकाधावनपुस्सरं भोजिताः, ततस्तैः सहैव श्राद्धा नदीमंगुः, स च तापसो धाष्ट्येमालम्व्य नयां |
प्रविशन्नेव बुडितुं लग्नः, ततस्तेषां अपभ्राजना। इतश्च तत्रार्यसमितसूरयोऽभ्येत्य लोकयोधनाय योगचूर्ण क्षिप्वा ऊचुम्बने ! परं पारं यास्याम इत्युक्ते कूले मिलिते, बभूव बहाश्चर्य, ततः सूरयस्तापसाश्रमे गत्वा तान् प्रतिबोध्य प्रावाजयन् , ततस्तेभ्यो ब्रह्मबीपिका शाखा निर्गता।तत्र च-महागिरिः १ सुहस्ती च २, सूरिः श्रीगुणसुन्दरः ३ । श्यामार्यः ४ स्कन्दिलाचार्यों ५, रेवतीमित्रसूरिराह ॥१॥ श्रीधर्मों ७ भद्रगुप्तश्च, ८ श्रीगुसो । वज्रसूरिराट् १० । युगप्रधानप्रवरा, दशैते दशपूर्विणः॥२॥ थेरेहितोणं अज्जवइरेहितो गोयमसगुत्तेहिंतो इत्थ | राणं अजवारी साहा निग्गया।धेरस्सणं अजवइरस्स गोयमसगुत्तस्स इमे तिनि घेरा अंतेवासी अहावचा अभि-| माया हुत्था, तंजहा-धेरे अज्जवइरसेणे घेरे अजपउमे थेरे अजरहे । थेरेहितो णं अजवदरसेणेहिंतो इत्थ
दीप
अनुक्रम [२२३२५८]
॥१६॥
Ouraneibraryurg
|... आर्य-समितसूरि-वृतांतं वर्णयते
~363