________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [८] .......... मूलं [७] | गाथा [१+१+.....१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
कल्प.सुबो-
प्रत सूत्रांक [७] गाथा ||१+१+ ......१||
व्या०७
॥१६८॥
तंजहा-(अं.१०००) थेरे अजसेणिए थेरे अज्जतावसे घेरे अजकुबेरे धेरे अजइसिपालिए । थेरोहितो णं अच- श्रीवजवासेणिएहिंतो एत्थ णं अजसेणिया साहा निग्गया, धेरोहितो णं अन्जतावसेहिंतो एत्थ णं अन्जतावसी साहा: मिवृत्तम् निग्गया, थेरोहिंतो णं अजकुबेरेहिंतो एत्य णं अज्जकुवेरी साहा निग्गया, थेरोहितो णं अज्जइसिपालि-11 एहिंतो एत्य णं अज्जइसिपालिया साहा निग्गया, थेरस्स णं अनसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स इमे चत्तारि घेरा अंतेवासी अहावचा अभिन्नाया हुत्था, तंजहा-धेरे धणगिरी थेरे अज्जवहरे 'थेरे अन्जा इरे'त्ति तुम्बवनग्रामे सुनन्दाभिधानां भार्या साधाना मुक्त्वा धनगिरिणा दीक्षा गृहीता, सुनन्दासुतस्तु। खजन्मसमये एव पितुर्दीक्षां श्रुत्वा जातजातिस्मृतिर्मातुरुद्वेगाय सततं रुदनेवास्ते, ततो मात्रा षण्मासवया| गव धनगिरेरर्पिता, तेन च गुरोः करे दत्तो महाभारत्वाद दत्तवज्रनामा पालनस्थ एवैकादशाङ्गानि अध्यष्ट, ततनिवार्षिक: सन् मात्रा राजसमक्षं विवादेऽनेकसुखभक्षिकादिभिभ्यिमानोऽपि धनगिरिणाऽर्पितं रजोहरणमग्रहीत्, ततो माताऽपि प्रवनाज, ततोऽष्टवर्षान्ते एकदा तस्य पूर्वभववयस्यैम्भिकैरुजयिनीमार्गे वृष्टिनिवृत्तौ कूष्माण्डभिक्षायां दीयमानायां अनिमिषत्वाइवपिण्डोऽयमकल्प्य इत्यं ग्रहणे तुष्टबैंक्रियलन्धिर्दत्सा, तथैव द्वितीयवेलायां घृतपूरीग्रहणे नभोगमनविद्या दत्ता, यश्च पाटलीपुरे धनधेष्ठिना दीयमानां बहुधन-11
॥१६॥ कोटिसनाथां साध्वीभ्यो गुणानाकर्ण्य वज्रमेव वृणोमीतिकृताभिग्रहां रुक्मिणीनामकन्यां प्रतियोध्य दीक्षया-IN मास, अन्न कविः-मोहाधिश्चलुकीचक्रे, येन बालेन लीलया । स्त्रीनदीस्नेहपूरस्तं, बज्रार्ष प्लावयेत्कथम्? ॥१॥
दीप
अनुक्रम [२२३२५८]
२८
... आर्य-वजस्वामिनं-वृतांतं वर्णयते ।
~361