________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [८] ......... मूलं [७] / गाथा [१+१+...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [७] गाथा ||१+१+
Receneseseserce
न्यमा
......१||
अम्बिकाधिष्ठितः स छागो नभसि भूत्वा वभाण-हनिष्यथ नु मा हुत्यै, वनीताऽऽयात मा हत।युष्मद्वन्निर्दयः श्रीप्रियनस्यांचेत, तदा हन्मि क्षणेन वः ॥१॥ यत्कृतं रक्षसां द्रले कुपितेन हनूमता । तत्करोम्येव वा खस्था, कृपा चेन्नान्तरा भवेत् ॥ २॥ यावन्ति रोमकूपानि, पशुगात्रेषु भारत ! | तावद्वर्षसहस्राणि, पच्यन्ते पशुधातकाः ॥३॥ यो दद्यात् काश्चनं मेलं, कृत्स्नां चैव वसुन्धराम् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर ! ॥४॥ महतामपि दानानां, कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते ॥५॥ इत्यादि, कस्त्वं प्रकाशयात्मानं, तेनोरं पावकोऽस्म्यहम् । ममैनं वाहनं कस्माजिघांसथ पशुं वृथा ? ॥६॥ इहास्ति श्रीप्रियग्रन्थः, सूरीन्द्रः समुपागतः । तं पृच्छत शुचिं धर्म, समाचरत शुद्धितः ॥७॥ यथा चक्री नरेन्द्राणां, धानु- काणां धनञ्जयः । तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥ ८॥ ततस्ते तथा कृतवन्त इति ॥ थेरे विजाहरगोवाले कासवगुत्ते णं थेरे इसिदत्ते थेरे अरिहत्ते । थेरेहितो णं पियगंथेहिंतो एत्थ णं मज्झिमा साहा निग्गया, थेरेहिंतो णं विजाहरगोबालहितो कासवगुत्तेहिंतो एस्थ णं विजाहरी साहा निग्गया, थेरस्सणं अज्जइंददिन्नस्स कासवगुत्तस्स अज्वदिन्ने धेरे अंतेवासी गोयमसगुत्ते, थेरस्स णं अजादिन्नस्स गोयमसगुत्तस्स इमे दो घेरा अंतेवासी अहाबच्चा अभिन्नाया हुत्या, तंजहा-धेरे अजसंतिसेणिए माढरसगुत्ते, धेरे अजसीहगिरीश जाइस्सरे कोसियगुत्ते, थेरेहितो णं अजसंतिसेणिएहिंतो माढरसगुत्तेहिंतो एत्थ णं उचनागरी साहा निग्गया, थेरस्स णं अजसंतिसेणियस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावचा अभिनाया हुत्था, १४
CCCA
दीप अनुक्रम [२२३२५८]
JanEducatory
For
F
lutelu
~3600