________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [८] .......... मूलं [७] | गाथा [१+१+.....१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
कल्प.सुबो- व्या०७
प्रत सूत्रांक [७] गाथा ||१+१+ ......१||
तृत्वम्
॥१६७॥
इंदपुरगं च । एयाइं बेसवाडियगणस्स चत्तारि उ कुलाई ॥१॥ धेरोहितो णं इसिगुत्तेहिंतो वासिहसगुत्ते- श्रीप्रियन हिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ. तिन्नि कुलाई एवमाहिजंति, न्थसूरिसे किं तं साहाओ?, साहाओ एवमाहिज्जति, तंजहा-कासविज्जिया गोयमिज्जिया.वासिडिया सोरडिया, से तं साहाओ, से किं तं कुलाई, कुलाई एवमाहिचंति, तंजहा-इसिगुत्तियत्थ पढम, बीयं इसिदत्ति मुणेयवं । तइयं च अभिजयंतं तिन्नि कुला माणवगणस्स ॥१॥ थेरोहिंतो सुट्टियमुप्पडिबुद्धेहितो कोडियकाकंदरहितो चग्धावचसगुत्तेहिंतो इत्थ णं कोडियगणे नामं गणे निग्गए, तस्स णं इमाओSI चत्तारि साहाओ, चत्तारि कुलाई च एवमाहिजंति, से किं तं साहाओ?, साहाओ एवमाहिवति, तंजहाउच्चानागरि बिवाहरी य, वइरी य मज्झिमिल्ला य । कोडियगणस्स एया. हयंति चत्तारि साहाओ॥१॥सेत्तं । साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिज्जति, तंजहा-पढमित्थ भलिजें, बिइयं नामेण बस्थलिज्ज तु । तइयं पुण वाणिज्जं, चउत्थयं पण्हवाहणयं ॥१॥धेराणं सुवियसुप्पडिवुद्धाणं कोडियकाकंदयाणं वग्यावच्चस-18 गुत्ताणं इमे पंच थेरा अंतेवासी अहावचा अभिन्नाया हुत्या, तंजहा-धेरे अजईददिने पियगंथे।
'पिअगंथेत्ति एकदा त्रिशतजिनभवनचतुःशतलौकिकमासादाष्टादशशतविप्रगृहषत्रिंशच्छतवणिग्गेहनवशतारामससशतवापीद्विशतकृपसप्तशतसत्रागारविराजमाने अजमेरुनिकटवर्तिनि सुभटपालराजसम्बन्धिनि हर्षपुरे श्रीप्रियग्रन्धसूरयोऽभ्येयुः, तत्र चान्यदा द्विजैर्यागेछागो हन्तुमारेभे, तैः श्राद्धकरार्पितवासक्षेपे।
दीप
अनुक्रम [२२३२५८]
॥१६७॥
For
F
lutelu
... आर्य-प्रियग्रन्थ-वृतांतं वर्णयते
~359