________________
कल्प
सूत्र
प्रत
सूत्रांक
[७]
गाथा
||१+१+ .......१॥
दीप
अनुक्रम [२२३
२५८]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [[ ] ..........
मूलं [७] / गाथा [१+१+१]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
---------
कुलाई ? कुलाई एवमाहिजंति, तंजहा-पढमं च नागभूयं बिइयं पुण सोमभूइयं होइ । अह उल्लगच्छ तइअं | चउत्थयं हत्थलिलं तु ॥ १ ॥ पंचमर्ग नंदिज्जं छद्धं पुण पारिहासयं होइ । उद्देहगणस्सेए छच्च कुला हुति नाया ॥ २ ॥ थेरेहिंतो णं सिरिगुत्तेहिंतो हारियायसगुत्तेहिंतो इत्थ णं चारणंगणे नामं गणे निग्गए, तस्स णं इमाओ चतारि साहाओ. सत्त 'कुलाई एवमाहिति से किं तं साहाओ ?, साहाओ एवमाहिज्जति, तंजहाहारियमालागारी संकासीआ गवेधुया वज्जनागरी, से तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिजंति, तंजहा- पढमित्थ वत्थलिज्जं बीयं पुण पीइधम्मिअं होइ । तइअं पुण हालिज, चउत्थयं पूसमितिजं ॥ १ ॥ पंचमगं मालिज्जं छटुं पुण अज्जवेडयं होइ । सत्तमयं कण्हसहं सत्त कुला चारणगणस्स ॥ २ ॥ थेरेहिंतो णं भद्दजसेर्हितो भारदायगुप्तेहिंतो इत्थ णं उडवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि | साहाओ तिथि कुलाई एवमाहिजंति से किं तं साहाओ ?, साहाओ एवमाहिजंति, तंजहा चंपिजिया भद्दिजिया काकंदिया मेहलिजिया, से तं साहाओ, से किं तं कुलाई ?, २ एवमाहिज्जंति, तंजहा-भद्दजसियं तह भद्दगुत्तियं तइयं च होइ जसभदं । एवाई उड्डवाडियगणस्स तिन्नेव य कुलाई ॥ १ ॥ थेरेहिंतो णं कामिहीहिंतो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिजंति से किं तं साहाओ ?, सा० तंजहा - सावस्थिया रजपालिआ अंतरिजिया खेमलिजिया, से तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिजंति, तंजहा-गणियं मेहियकामिहिअं च तह होइ
For Private & Personal Use Only
358
नागभूतादीनि कुला नि चारणाद्या गणाः
१०
१४