________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [८] .......... मूलं [७] | गाथा [१+१+.....१] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [७] गाथा ||१+१+ ......१||
वाचना
कल्प.सुबो- माढरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य ( इमे दुवालस थेरा अंतेवासी अहावचा विस्तृतम्या०018अभिन्नाया हुत्था) एते द्वादश स्थविराः शिष्या यथापत्या प्रसिद्धा अभवन् (तंजहा) तयथा (नंदणभदु-1 ॥१६५।।
१ वनंदण भद्दे २ तह तीसभ६३ जसभद्दे ४।धेरे य सुमणभद्दे ५ मणिभद्दे ६ पुण्णभद्दे ७य ॥१॥) नन्दनभद्रः १ उपनन्दः २ तिष्यभद्रः ३ यशोभद्रः ४ सुमनोभद्रः५ मणिभद्रः ६ पूर्णभद्रः ७(धेरे अ थूलभद्दे ८ । उज्जुमई ९ जंबुनामधिजे १० या थेरे अ दीहभद्दे ११ घेरे तह पंडभरे १२ य ॥२॥) स्थविरः स्थूलभद्रः ८ काजुमतिः९जम्बूनामधेयः१० स्थविरः दीर्घभद्रः ११ स्थचिरः पाण्डभद्रः १२॥ । (धेरस्स णं अजसंभूइविजयस्स माढरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य (इमा
ओ सस अंतेवासिणीओ अहावचाओ अभिन्नायाओ हुत्था) एताः सप्त अन्तेवासिन्यः यथापत्याः प्रसिद्धा
अभवन् (तंजहा) लयया (जक्खा य१ जक्खदिन्ना.२ भूआ ३ तह चेव भूअदिना य ४। सेणा ५ वेणा ६ लारणा ७ भइणीओ थूलभदस्स ॥१॥) सुगमा, थेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावचा अभिन्नाया हुस्था, तंजहा-धेरे अजमहागिरी एलावचसगुत्ते,धेरे अज्जमुहत्थी वासिट्टसगुत्ते, थेरस्स णं अज्जमहागिरिस्स एलावच्चसगुत्तस्स इमे अहथेरा अंतेवासी अहावचा अभिन्नाया हुत्था, तंजहा-II
॥१६५॥ धेरे उत्तरे थेरे पलिस्सहे. थेरे धणहे. थेरे सिरिढे धेरे कोडिन्ने थेरे नागे थेरे नागमित्ते, धेरे छडुलूए रोहगुत्ते। कोसियगुत्ते णं, 'छलुए रोहगुत्ते'त्ति द्रव्य १ गुण २ कर्म ३ सामान्य ४ विशेष ५ समवायाख्य ६ षट्पदार्थ
दीप अनुक्रम [२२३२५८]
JanEducationinANN
~355