________________
कल्प
सूत्र
प्रत
सूत्रांक
[७]
गाथा
||१+१+ .......१॥
दीप
अनुक्रम [२२३
२५८]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [[ ] ..........
मूलं [७] / गाथा [१+१+१]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध - अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
...........................
प्ररूपकत्वात् पद्, उलूकगोत्रोत्पन्नत्वेनोंलूकः, ततः कर्मधारये पडलूकः, प्राकृतत्वात् 'छडलूए'त्ति, अत एव सूत्रे 'कोसिअगुते' इत्युक्तं, उलूककौशिकयोरेकार्थत्वात्, थेरिहिंतो णं छडुलूपहिंतो रोहगुत्तर्हितो कोसि यगुत्तेर्हितो, तत्थ णं तेरासिया निग्गया, 'तेरासिय'त्ति त्रैराशिका :- जीवाजीवनो जीवाख्यराशित्रयप्ररूपिणस्तच्छिष्यप्रशिष्याः, तदुत्पत्तिस्त्वेवं श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे ५४४ वर्षे अन्तरञ्जिकायां पुर्या भूतगृहव्यन्तर चैत्यस्थश्रीगुप्ताचार्यवन्दनार्थं ग्रामान्तरादागच्छन् रोहगुप्तस्तच्छिष्यः प्रवादिप्रदापित पटह ध्यनिमाकर्ण्य तं पटहं स्पृष्ट्वाऽऽचार्यस्य तन्निवेद्य वृश्चिक १ सर्प २ भूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिका ७ भिधपरिव्राजकविद्योपधातिका मयूरी १ नकुली २ बिडाली ३ व्याघ्री ४ सिंही ५ की ६ श्येनी ७संज्ञाः सप्त विद्याः अशेषोपदशमकं रजोहरणं च गुरुभ्यः प्राप्य बलश्रीनाम्नो राज्ञः सभायामागत्य पोहशालाभिधेन परिव्राजकेन सह वादे प्रारब्धे तेन जीवाजीवसुखदुःखादिरूपे राशिद्वये स्थापिते देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिखरास्त्रैलोक्यं त्रिपदी त्रिपुष्करमंथ, त्रिब्रह्म वर्णास्त्रयः । त्रैगुण्यं पुरुषत्रयी त्रयमधो. सन्ध्यादिकालत्रयं, सन्ध्यानां त्रितयं वचस्त्रयमर्थाप्यर्थास्त्रयः संस्मृताः ॥ १ ॥ इत्यादि वदन् जीवाजीवनोजीवेत्यादिराशित्रयं व्यवस्थापितवान् ततश्च तद्विद्यासु वविद्याभिर्विजितासु तत्प्रयुक्तां रासभीविद्यां रजोहरणेन विजित्य महोत्सवपूर्वकं आगत्य सर्वं वृत्तान्तं गुरुभ्यो व्यज्ञपयत्, ततो गुरुभिरूचे-वत्स ! वरं चक्रे, परं जीवाजीवनो जीवेति राशित्रयस्थापनमुत्सूत्रमिति तत्र गत्वा ददख मिथ्यादुष्कृतं, ततः कथं तथा
... अथ त्रैराशिक मतस्य उत्पत्तिः कथयते
For Private & Personal Use Only
356
त्रैराशिक
वृत्तान्तः
५
१४
janelibrary.org