________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [८] .......... मूलं [७] | गाथा [१+१+.....१] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [७] गाथा ||१+१+
......१||
विवक्षिताचपुरुषसन्ततिः शाखा, यथाऽस्मदीया बैरवामिनाम्ना वैरीशाखा, कुलानि तु तत्तच्छिष्याणां पृथक | विस्तृतपृथगन्धयाः, यथा चान्द्रकुलं नागेन्द्रकुलमित्यादि (तंजहा) तद्यथा-(धेरस्स णं अजजसभहस्स तुंगियायण-18 वाचना सगुत्तस्स) स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य (इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया|| हुस्था) इमी द्वौ स्थविरौ अन्तेवासिनी 'आहायचा' न पतन्ति यस्मिन्नुत्पन्ने दुर्गती अयशाप? वा, पूर्वजास्तदंपत्यं-पुत्रादिस्तत्सदृशौ यथापत्यौ, अत एव 'अभिन्नाया' अभिज्ञातौ प्रसिद्धौ अभूतां (तंजहा) तद्यथा (थेरे अजभहवाहू पाइणसगुत्ते) स्थविर आर्यभद्रबाहुः प्राचीनगोत्रः (धेरे अजसंभूइविजए माढरसगुत्ते) | स्थविर: आर्यसम्भूतिविजयः मावरगोत्रः (थेरस्स अज्जमहवाहुरस पाईणसगुत्तस्स) स्थविरस्य आर्यभद्रवाहोः प्राचीमगोत्रस्य (इमे चत्तारि थेरा अंतेवासी आहावचा अभिन्नाया हुत्था) एते चत्वारः स्थविराः अन्तेवासिनो यथापत्याः प्रसिहा अभवन् (तंजहा) तद्यथा (धेरे गोदासे, थेरे अग्गिदत्ते, थेरे जन्नदत्ते, थेरे सोमदत्ते, कासवगुण) स्थविरः गोदास स्थविर अग्निदत्तः २ स्थविर यज्ञदत्तः स्थविर सोमदत्तः ४ काश्यप-10 गोत्रः (धेरेहितो गोदासेहितो कासवगुत्तेहितो)स्थविरात् गोदासात् काश्यपगोत्रात् (इस्थ णं गोदासगणे नामं गणे निग्गए) अत्र गोदासनामको गणो निर्गतः (तस्स णं इमाओ चत्तारि साहाओ एवमाहिचंति) तस्य एताश्वतस्रः शाखा एवं आरुपापन्ते (तंजहा) तथा (तामलित्तिया कोडिवरिसिया पुंडवद्धणीया दासीखब्ब-18 [डिया) तामलिसिका १ कोटिवर्षिका २ पुण्ड्रवर्द्धनिका ३ दासीखर्यटिका ४(थेरस्सणं असंभूइविजयस्स
दीप
अनुक्रम [२२३२५८]
354