________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [८] .......... मूलं [६] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[६] गाथा
६
||-11
कल्प.सुयो-(अंतेवासी चत्तारि थेरा) शिष्याः चत्वारः स्थविराः अभूवन (धेरै अजनाइले, घेरे अज्ञपोमिले, धेरे अजजव्या०७यंते, थेरे अज्जतावसे) स्थविरः आर्यनागिल: स्थविरः आर्यपौमिल स्थविरः आर्यजयन्तः, स्थविर आर्यतापसः। (थेराओ अज्जनाइलाओ अजनाइला साहा निग्गया) स्थघिरात् आर्यनागिलात् आर्यनागिला शाखा निर्गता
विरावली ॥१६॥
(थेराओ अज्जपोमिलाओ अजपोमिला साहा निग्गया) स्थविराद आर्यपोमिलादु आर्यपोमिला शाखा निर्गता (थेराओ अजजयंताओ अजजयंती साहा निग्गया) स्थविरात् आर्यजयन्तात् आर्यजयन्ती शाखा निर्गता (धेराओ अज्जतावसाओ अजतायसी साहा निग्गया) स्थविरात् आर्यतापसात् आर्यतापसी शाखा निर्गता इति ॥ (६)॥ अथ विस्तरवाचनया स्थविरावलीमाह-(विस्थरचायणाए पुण अजजसभाओ पुरओ|४
थेरावली एवं पलोइज्ज) विस्तरवाचनया पुनः आर्ययशोभद्रात् अग्रतः स्थविरावली एवं प्रलोक्यते, तत्रास्या 8 किल वाचनायां भूरिशो भेदा लेखकदोषहेतुका ज्ञेयाः, तसत्स्थविराणां शाखा: कुलानि च प्रायः सम्पति न ज्ञायन्ते, नामान्तरेण तिरोहितानि भविष्यन्तीति तत्र तद्विदः प्रमाणं, तत्र कुलं-एकाचार्यसन्ततिगणस्तु-एकवाचनाचारमुनिसमुदायः, यदुक्तं-"तत्थ कुलं विन्नेयं एगायरिअस्स संतई जा उ । दुण्ह कुलाण मिहो पुण|| साविक्खाणं गणो होई ॥१॥"शाखास्तु एकाचार्यसन्ततावेब पुरुषविशेषाणां पृथक् पृथगन्वयाः, अथवा
॥१६४॥
दीप
अनुक्रम [२१९२२२]
१ तन कुल विजयं एकाचार्यस्य संतति तु । द्वयोः कुलयोमिथः पुनः सापेक्षयोर्गणी भवति ॥ १ ॥
~353