________________
कल्प
सूत्र
प्रत सूत्रांक
[&]
गाथा
11-11
दीप
अनुक्रम
[२१९
२२२]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूलं [६] / गाथा [-]
व्याख्यान [८] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
थेरा) शिष्यौ द्वौ स्थविरौ अभूतां (सुट्टियसुप्पडिबुद्धा कोडियका कंगा बग्घावञ्चसगुत्ता) सुस्थितः सुप्रतिबुद्ध कौटिक काकन्दिको व्याघ्रापत्यगोत्री, सुस्थिती- सुविहितक्रिया निष्ठौ सुप्रतिबुद्धौ सुज्ञाततरखी, इदं विशेषणं, कौटिक काकन्दिकाविति तु नामनी, अन्ये तु सुस्थित सुप्रतिबुद्धौ इति नामनी कोटिशः सूरिमन्त्रजापात् काकन्यां नगर्यो जातत्वाच्च कोटिककाकन्दिकाविति विशेषणं, (धेराणं सुट्टियसुपडिबुद्धाणं कोडियकाकंदगाणं वग्धावचसगुप्ताणं) स्थविरयोः सुस्थितसुप्रतिबुद्धयोः कोटिक काकन्दिकयोः व्याघ्रापत्यगोत्रयोः (अंतेवासी थेरे अजइंददिने कोसियगुत्ते ) शिष्यः स्थविरः आर्य इन्द्र दिनोऽभूत् कौशिकगोत्रः ( थेरस्स णं अज्जइंददिनस्स को सियगुत्तस्स ) स्थविरस्य आर्यइन्द्रादिनस्य कौशिकगोत्रस्य (अंतेवासी थेरे अज्जदिने गोयमसगुते ) शिष्यः स्थविरः आर्यदिन्नोऽभूत् गौतमगोत्रः ( थेरस्स णं अज्ज दिन्नस्स गोयमसगुत्तस्स ) स्थविरस्य आर्यदिनस्य गोतमगोत्रस्य ( अंतेवासी थेरे अज्जसीहगिरी जाइसरे कोसियगुत्ते ) शिष्यः स्थविरः आर्यसिंहगिरिरंभूत्, जातिस्मरणवान् कौशिकगोत्रः (थेरस्स णं अजसीहगिरिस्स जाइस्सरस्स कोसियसगुत्तस्स ) स्थविरस्य आर्यसिंहगिरेः जातिसारणवतः कौशिकगोत्रस्य (अंतेवासी थेरे अज्जवहरे गोयमसगुत्ते ) शिष्यः स्थविरः आर्यवज्रोऽभूत् गौतमगोत्रः ( थेरस्स णं अजवइरस्स गोयमसगुत्तस्स ) स्थविरस्य आर्यवज्रस्य गौतमगोत्रस्य ( अंतेवासी धेरे अजवहरसेणे कोसियगुत्ते ) शिष्यः स्थविरः आर्यवज्रसेनोऽभूत् उत्कौशिकगोत्रः ( धेरस्स णं अज्जवइरसेणस्स उक्कोसिअगुत्तस्स ) स्थविरस्य आर्यवज्रसेनस्य उत्कोशिकगोत्रस्य
For Private & Personal Use Only
352
सुस्थितादिस्पविरावली
स. ६
१०
१४