________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [८] .......... मूलं [६] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[६] गाथा ||-11
॥१६३॥
कल्प.सुबो- अजमहागिरि वंदे ॥२॥ चंदे अजसुहत्यि मुणिपवरं जेण संपई राया। रिद्धिं सव्यपसिद्ध, चारिताश्रीसंपतिव्या०७ पाविओ परमं ॥ १ ॥' यैरार्यसुहस्तिभिदुर्भिक्षे साधुभ्यो भिक्षा याचमानो द्रमको दीक्षितः, स मृत्वा श्रेणि-1 वृत्तान्तः
कसुतकोणिकसुतोदायिपट्टोदितनवनन्दपट्टोद्भूतचन्द्रगुप्तसुतबिन्दुसारसुतअशोकश्रीसुतकुणालपुत्रः सम्प्रति- सू. ६ नामाभूत,सच जातमान एव पितामहदत्तराज्यो रथयात्राप्रवृत्तश्रीआर्यसुहस्तिदर्शनाजातजातिस्मृतिः सपा- १५ दलक्ष (१२५०००) जिनालयसपादकोटि (१,२५०००००) नवीनविम्बषत्रिंशत्सहस्र (३६०००) जीर्णोद्धारप-I
अनवतिसहस्र (९५००० ) पिसलमयपतिमाअनेकशतसहस्रसत्रशालादिभिर्विभूषितां त्रिखण्डामपि महीमेक8 रोत्, यत्तु किरणावलीकृता सपादकोटिनबीनजिनभवनेत्युक्तं तचिन्त्य, अन्तर्वांच्यादी सपादलक्षेति दर्श
मात्, अनार्यदेशानपि कर मुक्त्वा पूर्व साधुवेषभूद्वण्ठप्रेषणादिना साधुविहारयोग्यान् खसेवकनुपान् जैनधर्मरतांश्च चकार, तथा-वस्त्रपानिध्यादिनासुकद्रव्यविक्रयम् । ये कुर्वन्त्यथ तानुर्वीपतिः सम्पतिरूचिवान् ॥१॥ साधुभ्यः सञ्चरङ्गयोऽने, दौकनीयं खवस्तु भो! ते यदाददते पूज्यास्तेभ्यो दातव्यमेव तत् ॥२॥ अस्मत्कोशाधिकारी च, छन्नं दास्यति याचितम् । मूल्यमभ्युल्लसल्लाभ, समस्तं तस्य बस्तुनः॥३॥ अथ ते पृथिवीभवें। राज्ञया तदू व्यधुर्मुदा । अशुद्धमपि तच्छुदबुद्ध्या वादायि साधुभिः॥४॥ (थेरस्स णं अजसुहत्धिस्स वासिट्टसगुत्तस्स) स्थविरस्य आर्यसुहस्तिनः वाशिष्ठगोत्रस्य (अंतेवासी दुवे
• १ वन्दे आर्यसुहस्तिनं मुनिप्रवरं येन संप्रतिः राजा । ऋद्धि सर्वप्रसिद्धां चारित्रात् प्रापितः परमाम् ॥ ३॥
दीप
अनुक्रम [२१९२२२]
... राजन् संप्रति-वृतान्तं दर्शयते
~351