________________
कल्प
सूत्र
प्रत
सूत्रांक
[&]
गाथा
II-II
दीप
अनुक्रम
[२१९
२२२]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [८]
मूलं [६] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
क. सु. २८
गंमधिरुव जिगाय मोहं, यन्मोहनालयमेयं तु वशी प्रविश्य ॥ ९ ॥ अन्यदा द्वादशवर्षदुर्भिक्षप्रान्ते सङ्घाग्रहेण श्रीभद्रबाहुभिः साधुपञ्चशत्याः प्रत्यहं वाचनासप्तकेन दृष्टिवादे पाठ्यमाने सप्तभिर्वाचनाभिरन्येषु साधुषु उद्विनेषु, श्रीस्थूलभद्रो वस्तुद्वयोनां दशपूर्वी पपाठ, अथैकदा पक्षासाध्वीप्रभृतीनां वन्दनार्थमागतानां स्वभगिनीनां सिंहरूपदर्शनेन दूनाः श्रीभद्रबाहवो वाचनायां अयोग्यस्त्वं इति स्थूलभद्रं ऊचिवांसः पुनः सङ्घाग्रहात् अथान्यस्मै वाचना न देयेत्युत्ववा सूत्रतो वाचनां ददुः तथा चाहु:-केवली परमो जम्बूस्वाम्यथ प्रभवप्रभुः । शय्यंभवो यशोभद्रः, सम्भूतिविजयस्तथा ॥ १ ॥ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् ॥
(थेर णं अथूलभद्दस गोपमसगुत्तस्स) स्थविरस्य आर्यस्थूलभद्रस्य गोतमगोत्रस्य (अंतेवासी दुवे थेरा) शिष्यों द्वौ स्थविरौ अभूतां (थेरे अजमहागिरि एलाबञ्चसगुत्ते) स्थविर आर्यमहागिरिः एलापत्यगोत्रः ( थेरे अज्ज मुहत्थी वासिद्धसगुत्ते) स्थविरः आर्यसुहस्तिश्च वासिष्ठगोत्रः, तयोः सम्बन्धञ्चैचं-आर्य महागिरिर्जिन कल्पविच्छेदेऽपि जिनकल्पतुलनामकार्षीत् 'बुच्छिन्ने जिणकप्पे, काही जिणकप्पतुलणमिह धीरो । तं वंदे मुणिव सह महागिरिं परमचरणघरं ॥ १ ॥ जिंणकष्पपरीकम्मं जो कासी जस्स संथयनकासी । सिधिरंमि सुहत्थी तं
११ व्युच्छिन्ने जनकल्पेऽकार्षीजिनकल्पतुलनाभिह धीरः । तं बन्दे मुनिवृषभं महागिरिं परमचरणधरम् ॥ १ ॥ २ जिनकल्पपरिकर्म योऽकार्षीत् यस्य संस्तवमकार्षीत् । श्रेष्ठिगृहे सुहस्ती तं आर्यमहागिरिं वन्दे ॥ २ ॥
For Frite & Personal Use Only
350~
श्रीस्थूलभद्र महारियवृत्तान्तः
सु. ६
५
१०