________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [८] .......... मूलं [६] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [६] गाथा
कल्प.सुबोध्या०७ ॥१६॥
||-11
लसाधुषु । युक्तं दुष्करदुष्करकारको गुरुणा जगे॥१॥ पुंप्फफलाणं च रसं सुराण मंसाण महिलिआण च । श्रीस्थूलभजाणंता जे विरया,ते दुकरकारए वंदे ॥२॥ कोशाऽपि तत्प्रतिबोधिता सती खकामिनं पुङ्खार्पितवाणैर्दूर- वृत्तम् स्थाम्रलुम्ब्याँनयनगर्वितं रथकारं सर्षपराशिस्थसूच्यग्रस्थपुष्पोपरि नृत्यन्ती पाह-न दुकरं अंबयलुम्बितोडणं, न दुक्करं सरिसवनचिआइ । तं दुकरं तं च महाणुभावं, जे सो मुणी पमयवर्णमि बुछो ॥३॥ कवयोऽपिगिरौ गुहायां विजने बनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हयेऽतिरम्ये युवतीजनांन्तिके, वशी स| एक: शकटालनन्दनः॥४॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्धश्छिन्नो न खड़ाग्रकृतप्रचारः । कृष्णाहिरन्धेप्युषितो न दष्ठो, नौक्तोऽक्षनागारनिवास्यहो यः॥५॥ वेश्या रागवती सदा तदनुगा, पइभी' रसै जना शुभ्रं धाम मनोहरं वपुरहो, नव्यो वयःसङ्गमः । कालोऽयं जलदाविलस्तदपि यः,कामं जिगायादरात्, तं बन्दे || युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥६॥रे काम! वामनयना तव मुख्यमंत्रं, वीरा बसन्तपिकपश्चमचन्द्रमुख्याः । त्वत्सेवका हरिविरश्चिमहेश्वराया, हा हा हताश ! मुनिनाऽपि कथं हतस्त्वम् ? ॥७॥ श्रीनन्दिर्ष-1|| जरथनेमिमुनीश्वरार्द्रबुद्ध्या त्वया मदन ! रे मुनिरेष दृष्टः । ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यों भविष्यति निहत्य रणाङ्गणे माम् ॥ ८॥ श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदु॥१ पुरुषफलानां च रसं सुराणां मांसानां महिलानां च । जानन्सो ये विरताः तान् दुष्करकारकान् पन्दे ॥३॥
॥१६॥ ॥२न दुष्करं आम्रलुम्वित्रोटनं न दुष्करं सर्पपनर्तितायाम् । तद् दुष्करं तच महानुभावं यत् स मुनिः प्रमदावने उषितः ॥ ३॥
दीप
अनुक्रम [२१९२२२]
२५
Alanetbraryarg
~349