________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [८] .......... मूलं [६] | गाथा [-] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[६] गाथा ||-11
समाहारद्विगुभवनात्, तदनु राज्ञा पुरात्सर्वबिडालिकाकर्षणेऽपि सप्तमदिने स्तन्यं पियतो बालस्योपरि विडा-धीस्थलमलिकाकारवक्त्रार्गलापातेन मरणे गुरूणां प्रशंसा तस्य निन्दा च सर्वत्र प्रससार, ततः कोपान्मृत्वा व्यन्तरी-|| द्रवृत्तम् भयांशिवोत्पादादिना सम् उपसर्गयन् उपसर्गहरं स्तोत्रं कृत्वा श्रीगुरुभिर्निवारितः, उक्त च-उखसग्गहरं
धुत्तं काऊणं जेण सङ्घकल्लाणं । करुणापरेण विहि.स भद्दयाहू गुरू जयउ ॥१॥ Mer (थेरस्स णं अजसंभूइविजयस्स माढरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य (अंते
वासी थेरे अजथूलभद्दे गोषमसगुत्ते) शिष्यः स्थविरः आर्यस्थूलभद्रः गौतमगोत्रोऽभूत्, स्थूलभद्रसम्बन्ध-18 8 श्चैवं-पाटलिपुरे शकटालमन्त्रिपुत्रः श्रीस्थूलभद्रो द्वादश वर्षाणि कोशागृहे स्थितो, वररुचिद्विजप्रयोगात् पितरि मृते नन्दराजेनाकार्य मन्त्रिमुद्रादानायांभ्यर्थितः सन् पितृमृत्युं खचित्ते विचिन्त्य दीक्षामादत्त, पश्चाच सम्भूतिविजयान्तिके व्रतानि प्रतिपद्य तदादेशपूर्वकं कोशागृहे चतुर्मासीमस्थात्, तदन्ते च बहुहावभावविधायिनीमपि तां प्रतिबोध्य गुरुसमीपमागतः सन् तैः दुष्करदुष्करकारक इति सङ्घसमक्षं प्रोचे, तद्वचसा च पूर्वायाताः सिंहगुहासर्पविलकूपकाष्टस्थायिनत्रयो मुनयो दूनाः, तेषु सिंहगुहास्थायी मुनिर्गुरुणा |निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतो, दृष्ट्वा च तां दिव्यरूपां चलचित्तोऽजनि, तदनु तया |नेपालदेशानायितरनकम्बलं खाले क्षिप्त्वा प्रतियोधितः सन्नागत्योवाच-स्थूलभद्रः स्थूलभद्रः, स एकोऽखि
१ उपसर्गहरं स्तोत्रं कृत्वा येन संघकल्याणम् । करुणापरेण विहितं स भद्रबाहुर्गुरुर्जयतु ॥ १ ॥
दीप
अनुक्रम [२१९२२२]
For
F
lutelu
... आर्य-स्थूलभद्र-कथानकं वर्णयते
- 3480