________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१] / गाथा पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१] गाथा
||-II
कल्प.सुबो- ज्ञानां भवतु धर्मः, परं प्रथमजिनयतीनां ऋजुजडानां कुतो धर्मः ?, अनवबोधात्, तथा च चक्रजडानां वीरय- वसतिव्या०१ तीनां तु सर्वथा धर्मस्य अभाव एव, मैवं, ऋजुजडानां प्रथमजिनयतीनां जडत्वेन स्खलनासद्भावेऽपि भावस्य । गुणाः
विशुद्धत्वाद् भवति धर्मः, तथा वक्रजहानां अपि वीरजिनयतीनां ऋजुम्राज्ञापेक्षया अविशुद्धो भवति परं। ॥५ ॥
सर्वथा धर्मो न भवतीति न वक्तव्यं, तथा वचने हि महान् दोषः, तदुक्तम् जो भणइ नस्थि धम्मों,न य| 18सामइयं न चेव य वयाई । सो समणसंघवज्झो, काययो समणसंघेणं ॥१॥" 8 तथा यो नियतमवस्थानलक्षणः सप्ततिदिनमान: पर्युपणाकल्प उक्तः सोऽपि कारणाभावे एव, कारणे तु
तन्मध्येऽपि विहतु कल्पते, तद्यथा-अशिवे १ भोजनाप्राप्ती २, राज ३ रोग ४ पराभवे । चतुर्मासकमध्येऽपि, बिहतु कल्पतेऽन्यतः॥१॥ असति स्थण्डिले ५ जीवाकुले ६ च वसती ७ तथा । कुन्थु ८ वग्नी ९ तथा सर्प १०, विहर्तुं कल्पतेऽन्यतः॥२॥ तथा एभिः कारणैश्चतुर्मासकात्परतोऽपि स्थातुं कल्पते-वर्षादविरते मेघे, मार्गे कर्दमदुर्गमे । अतिक्रमेऽपि कार्तिक्यास्तिष्ठन्ति मुनिसत्तमाः ॥१॥ एवं अशिवादिदोषांभावेऽपि संयमनिर्वाहार्थ क्षेत्रगुणा अन्वेषणीयाः, तच्च क्षेत्रं त्रिविध-जघन्यं १ मध्यमं २ उत्कृष्टं ३ च, तत्र चतुर्गुणयुक्तं जघन्य, ते चामी-'समिई विहारभूमी,वियारभूमी य सुलहसज्झाओं सुलहा भिकखा जाहे जहन्नयं वासखित् ५॥ तु ॥१॥' यन्त्र विहारभूमिः सुलभा-आसन्नो जिनप्रासाद इत्यर्थः १ यत्र स्थण्डिलं शुद्धं निर्जीवं अनालोकं || १ यो भणति नास्ति धर्मः न च सामायिकं नैव च व्रतानि । स श्रमणसंघबाह्यः कर्तव्यः श्रमणसंघेन ॥ १॥
दीप
अनुक्रम []
UIDEducationa l
For Fun
-35