________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [१] | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रत सूत्रांक [१] गाथा
II-11
भविष्यन्ति ? इति ऋजुत्वात् स्वाभिप्राये यथास्थिते निवेदिते गुरुभिः कथितं-महाभाग ! दुतिं भवता, अहो ! अयुक्तमेतद्यतीनां, इत्युक्ते च मिथ्यादुष्कृतं ददौ ॥ तथा वीरजिनयतीनां वक्रजडत्वेऽपि दृष्टान्तद्वयंतत्र केचिद्वीरतीर्थसाधवो नटं नृत्यन्तं विलोक्य गुरुसमीपं आगता गुरुभिः पृष्टा निषिद्धाश्च नटावलोकन प्रति, पुनर्रन्यदा नहीं नृत्यन्तीं विलोक्य आगता गुरुभिस्तथैव पृष्टा वक्रतया अन्यानि उत्तराणि ददुर्वाद पृष्टाश्च सत्यं प्रोचुः, गुरुभिरुपालम्भे च दत्ते संमुखं गुरूनेय उपालब्धवन्तः-यदेसाकं तदा नरनिषेधसमये नटीनिषेधोऽपि कुतो न कृतो? भवतां एव अयं दोषः, अस्माभिः किं ज्ञायते? इति प्रथमो दृष्टान्तः । तथा कश्चियवहारिसुतः पित्रा बहुशः शिक्ष्यमाणो जनकादीनां संमुखं जल्पनं न कर्त्तव्यं इति पितृवचनं वक्रतया% मनसि दधार, अर्थकदा सर्वेषु खजनेषु बहिर्गतेषु पुनः पुनः शिक्षयन्तं पितरं अद्य शिक्षयामीति विचिन्त्य शकपाटं दत्वा स्थितः, आगतेषु च पित्रादिषु द्वारोदघाटना) बहुशब्दकरणेऽपि न वक्तिन चोंदूघाटयति, भित्त्युल्लङ्घनेन मध्ये प्रविष्टेन च पित्रा हसन् दृष्ट उपालब्धश्च कथयामास-भवद्भिरेवोक्तं वृद्धानां उत्तरं न देयं इति द्वितीयः ।। अर्थाजितादियतीनां ऋजुप्राज्ञत्वे दृष्टान्तः-यथा केचिदेजितजिनयतयो नटं निरीक्ष्य चिरेणागता गुरुभिः पृष्टा यथास्थितं अकथयन् गुरुभिश्च निषिद्धाः, अथ अन्यदा ते बहिर्गताः नदीं नृत्यन्ती विलोक्य प्राज्ञत्वात् विचारयामासुः-यदमार्क रागहेतुत्वाद् गुरुभिनटनिरीक्षणं निषिद्धं तर्हि नटी तु अत्यन्त-18 रागकारणत्वात् सर्वथा निषिद्धेवेति विचार्य नटी नालोकितवन्तः ॥ ननु तर्हि द्वाविंशतिजिनयतीनां ऋजुप्रा-18
दीप
अनुक्रम []
-34