________________
कल्प
सूत्र
प्रत
सूत्रांक
[५]
गाथा
II-II
दीप
अनुक्रम [२१८]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [८]
मूलं [५] / गाथा [-]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध - अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
कल्प.सुबो-ढाग्रहवशादष्टौ कन्याः परिणीतः परं तासां सनेहाभिर्वाग्भिर्न व्यामोहितः, यतः सम्यक्त्वशीलतुम्बाभ्यां भवान्धिस्तीर्यते सुखम् । ते दधानो मुनिर्जम्बू, स्त्रीनदीषु कथं बुडेत् ? ॥ १ ॥ ततो रात्रौ ताः प्रतिबोधयंश्चीर्यार्थमागतं चतुःशतनवनवति (४९९) चौरपरिकरितं प्रभवमपि प्राबोधयत् ततः प्रातः पञ्चशत चौर प्रियाष्टकतजनकजननीखजनकजननीभिः सह स्वयं पञ्चशतसप्तविंशतितमो नवनवतिकनककोटीः परित्यज्य प्रव्रजितः, क्रमात् केवलीभूत्वा षोडश वर्षाणि गृहस्थत्वे विंशतिः छाद्मस्थ्ये, चतुश्चत्वारिंशत् केवलित्वे, अशीतिवर्षाणि सर्वायुः परिपाल्य श्रीप्रभवं खपदे संस्थाप्य सिद्धिं गतः, अत्र कविः - जम्बूसमस्तलारक्षो, न भूतो न भविध्यति । शिवाध्ववाहकान् साधून, चौरानपि चकार यः ॥ १॥ प्रभवोऽपि प्रभुर्जीयाचीर्येण हरता धनम् । लेभेडनयचौर्यहरं, रत्नत्रितयद्भुतम् ॥ २ ॥ तत्र-वारस बरसेहिं गोअमु सिद्धो वीराओं बीसहि सुहम्मो । चउ सट्ठीए जंबू बुच्छिन्ना तत्थ दस ठाणा ॥ ३ ॥ मैण १ परमोहि २ पुलाए ३ आहार ४ खयग ५ उवसमे ६ कप्पे ७। संजमतिअ ८ केवल ९ सिज्झणा य १० जंबूमि बुच्छिन्ना ॥ ४ ॥ 'मण'त्ति मनःपर्यायज्ञानं, 'परमो हि ति परमावधिः यस्मिन्नुत्पन्नेऽन्तर्मुहूर्तान्तः केवलोत्पत्तिः, 'पुलाए'सि पुलाकलब्धिः यथा चक्रवर्त्तिसैन्यमपि चूर्णीकर्त्तुं प्रभुः स्यात्, 'आहारग'त्ति आहारकशरीरलब्धिः 'खवग'ति क्षपकश्रेणिः 'उवसम'ति उपशमश्रेणि
व्या० ७
॥१६०॥
१ द्वादशसु वर्षेषु गौतमः सिद्धो वीराद् विंशत्यां सुधर्मा । चतुष्पथां जम्बूयुच्छिन्नानि तत्र दश स्थानानि ॥ ३ ॥ २ मनः परमावधिः पुलाक आहारकं क्षपक उपशमः कल्पः । संयमत्रिकं केवलं सेवनाच जम्बो व्युच्छिन्नानि ॥ ४ ॥
••• आर्य जंबू- कथानकं वर्णयते
For Private & Personal Use Only
345
श्रीजम्बूखामिखरू
पम्
२०
२५ | ॥ १६०॥
jawar.org