________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [८] .......... मूलं [४] | गाथा - । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [४] गाथा ||-11
अजमुहम्मस्स अणगारस्स आवचिजा) एते सर्वेऽपि आर्यसुधर्मणः अनगारस्य अपत्यानि,-शिष्यसन्तानजा |
श्रीसुधर्मइत्यर्थः ( अवसेसा गणहरा निरवचा खुच्छिण्णा) अवशेषाः गणधराः निरपत्या:-शिष्यसन्तानरहिताः, खख-18||
खामिखमरणकाले खखगणान् सुधर्मस्वामिनि निसृज्य शिवं गताः, यदाहु-'मासं पाओवगया,सब्वेवि अ सव्व
रूपम् स.५ लद्धिसंपन्ना । बजारिसहसंघयणा,समचउरंसा य संठाणा ॥१॥(४)॥
(समणे भगवं महावीरे कासवगुसणं) श्रमणो भगवान महावीरः काश्यपगोत्रः (समणस्स णं भग- ५ वओ महावीरस्स कासवगुत्तस्स) अमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य (अजसुहम्मे धेरे अंतेवासी अग्गियेसायणगुत्ते ) आर्यसुधर्मा स्थविरः शिष्यः अग्निवैश्यायनगोत्रः । श्रीवीरपट्टे श्रीसुधर्मखामी पश्चमो गणधरः, तत्वरूपं चेदं-कुल्लागसन्निवेशे धम्मिलविप्रस्य भार्या भद्दिला, तयोः सुतश्चतुर्दश विद्यापात्रं पश्चाबादर्षान्ते प्रत्रजितत्रिंशद्वर्षाणि वीरसेवा, वीरनिर्वाणाद् द्वादशवर्षान्ते,जन्मतो द्विनवतिवर्षान्ते च केवलं,ततोऽष्टी वर्षाणि केवलित्वं परिपाल्य शतवर्षायुर्जम्बूस्वामिनं स्वपदे संस्थाप्य शिवं गतः१।(रस्स णं अजसुहम्मस्स अग्गिवेसायणगुत्तस्स) स्थविरस्य आर्यसुधर्मणः अग्निवैश्यायनगोत्रस्य (अजजंबुनामे धेरे अंतेवासी कासवगुत्ते) आर्यजम्बूनामा स्थविर शिष्यः काश्यपगोत्रःश्रीजम्बूस्वामिस्वरूपं चेद-राजगृहे श्रीपभधारिण्यो। पुत्रः पञ्चमवर्गाच्युतो जम्बूनामा श्रीसुधर्मखामिसमीपे धर्मश्रवणपुरस्सरं प्रतिपन्नशीलसम्यक्त्वोऽपि पित्रोई
१ मासं पादपोपगताः सर्वेऽपि च सर्वलब्धिसंपन्नाः । वऋषभसंहननाः समचतुरस्रसंधानाश्च ॥ १ ॥
दीप
अनुक्रम [२१७]
JanEducation
- 344