________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [८] .......... मूलं [४] | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [४] गाथा ||-11
म.४
कल्प.सुबो-पिता धनदेवो मौर्यपुत्रस्य तु मौर्य इति, अनिषिद्धं च तत्र देशे एकस्मिन् पत्यो मृते द्वितीयपतिवरणमिति
श्रीगौतमाव्या०७ वृहाः॥(३)॥ (सध्वे एए समणस्स भगवओ महावीरस्स) सर्वे एते इन्द्रभूत्यादयः श्रमणस्य भगवतो महावी-18
दिगणधर
खरूपम ॥१५९॥ रस्य (इकारसवि गणहरा) एकादशापि गणधराः, कीदृशाः-(दुवालसंगिणो)दादशाङ्गिन:-आचाराङ्गादिह-8
ष्टिवादान्तश्रुतवन्तः, खयं सत्प्रणयनात्, (चउद्दसपुग्विणो) चतुर्दशपूर्ववेत्तारः, द्वादशाङ्गित्वं इत्येतेनैव चतुर्दशपूर्विखे लब्धे यत्पुनरेतदुपादानं तदङ्गेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थ,प्राधान्यं च पूर्वाणां पूर्व प्रणयनात् अनेकविद्यामन्त्रार्थमयस्वात् महाप्रमाणत्वाच, द्वादशाक्तित्वं चतुर्दशपूर्षित्वं च सूत्रमात्रग्रहणेऽपि स्यादिति तदपोहार्थमाह-(समत्तगणिपिडगधारगा) समस्तगणिपिटकधारकाः, गणोऽस्यास्तीति गणी-भावाचार्यस्तस्य पिटकमिव-रनकरण्डकमिव गणिपिटकं-द्वादशाङ्गी,तदपि न देशतः स्थूलिभद्रस्येव, किं तु?,समस्तं,सर्वाक्षरसनिपातित्वात् , तद्धारयन्ति सूत्रतोऽर्थतश्च येते तथा (रायगिहे नगरे) राजगृहे नगरे (मासिएणं भत्तेणं अपाणएणं। अपानकेन मासिकेन भक्तन-भक्तप्रत्याख्यानेन, पादपोपगमनानशनेन(कालगया जाव सव्वदुक्खप्पहीणा) मोक्षं गता यावत् सर्वदुःखप्रक्षीणाः (थेरे इंदभूई थेरे अजसुहम्मे) स्थविर इन्द्रभूतिः स्थविर आर्यमुधर्मा च (सिद्धि गए महावीरे) सिद्धिं गते महावीरे सति (पच्छा दुन्निवि थेरा परिनिव्वुया) पश्चाद् द्वावपि स्थविरौ निर्वाणं
॥१५९॥ प्राप्ती, तत्र नव गणधरा भगवति जीवस्येव सिद्धाः, इन्द्रभूतिसुधर्माणी तु भगवति निवृते निवृतौ ॥ (जे| इमे अज्जत्ताए समणा निग्गंथा विहरंति) ये इमे अद्यतनकाले श्रमणा निर्ग्रन्था विहरन्ति (एए णं सब्वे
दीप
अनुक्रम [२१७]
Soone30
JanEducata
- 343