________________
कल्प
सूत्र
प्रत
सूत्रांक
[3]
गाथा
11-11
दीप
अनुक्रम
[२१५]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [८]
मूलं [३] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
समणसयाई वाएइ ) पञ्च श्रमणशतानि (५००) वाचयति ( थेरे अज्जसुहम्मे ) स्थविर आर्यसुधर्मा ( अग्गिवेसायणगुत्तेणं) अग्निवैश्यायनगोत्रः ( पंच समणसयाई बाएइ) पञ्च श्रमणशतानि ( ५०० ) वाचयति (घेरे मंडिअपुत्ते ) स्थविर: मण्डितपुत्रः ( वासिहे गुत्तेणं ) वासिष्ठ गोत्र: ( अजुट्ठाई समणसपाई वाएइ) सार्धानि श्रीणि श्रमणशतानि ३५० वाचयति. (थेरे मोरिअपुत्ते ) स्थविरः मौर्यपुत्रः (कासवगुणं) काश्यपगोत्रः ( अजुट्ठाई समणसयाई वाएइ) सार्द्धानि त्रीणि श्रमणशतानि ( ३५० ) वाचयति, ( धेरे अकंपिए) स्थविरः अकम्पितः (गोयमसगुत्तेणं) गौतमगोत्रः ( थेरे अपलभाषा ) स्थविरः अचलभ्राता च ( हारिआपणे गुत्तेणं) हारितायनगोत्र : (ते दुन्निऽवि थेरा तिष्णि तिण्णि समणसयाई वाएंति) तौ द्वावपि स्थविरौ त्रीणि त्रीणि श्रमणशतानि (३००) वाचयतः (थेरे मेअज्जे घेरे पभासे एए दुन्निवि | थेरा) स्थविर : मेतार्यः स्थविरः प्रभासः एतौ द्वावपि स्थविरौ (कोडिन्नागुत्तेणं) कोडिन्यो गोत्रेण (तिष्णि तिष्णि समणसयाई वाति ) त्रीणि त्रीणि श्रमणशतानि (३००) वाचयतः, ( से तेणट्टेणं अज्जो एवं बुचर ) तत्तेन हेतुना हे आर्य एवं उच्यते (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( नव गणा इकारस गणहरा हुत्था ) नव गणाः एकादश गणधराश्च अभूवन्, तत्र अकम्पिता चलनात्रोरेकैव वाचना, एवं | मेतार्थप्रभासयोरपीति युक्तमुक्तं नव गणा एकादश गणधराः यस्मात् एकवाचनिको यतिसमुदायो गण इति । अत्र मण्डितमौर्यपुत्रयोरेकमातृकत्वेन भ्रात्रोरपि भिन्नगोत्राभिधानं पृथक् जनकापेक्षया, तत्र मण्डितस्य
For Private & Personal Use Only
342~
गणधरवाचनाः सु. ३
१०
१४