________________
कल्प
सूत्र
प्रत
सूत्रांक
[3]
गाथा
11-11
दीप
अनुक्रम [२१३]
*०●
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [८]
मूलं [१] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुवो
ब्या० ७
॥ १५८ ॥
॥ अथ अष्टमं व्याख्यानं प्रारभ्यते ॥
॥ अथ गणधरादिस्थविरावलीलक्षणे द्वितीये वाच्ये स्थविरावलीमाह - ( तेणं कालेणं ) तस्मिन् काले ( तेणं समपूर्ण ) तस्मिन् समये (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (नव गणा इक्कारस गणहरा हुत्था ) नव गणाः एकादश गणधराच अभूवन् ॥ (१) ॥ अथ शिष्यः पृच्छति - ( से केणट्टेणं भंते ! एवं बुचइ ) तत् केन अर्थेन हेतुना हे भदन्त ! एवं उच्यते (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( नव गणा इकारस गणहरा हुस्था ) नव गणाः एकादश गणधराश्च अभूवन् अन्येषां गणानां गणधराणां च तुल्यत्वात्, 'जावइभा जस्स गणा तावइआ गणहरा तस्स' इति प्रसिद्धत्वात् ॥ (२) ॥ इति शिष्येण प्रश्ने कृते. आचार्य आह-(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जिट्ठे इंदभूई अणगारे ) ज्येष्ठः इन्द्रभूतिनामा अनगारः ( गोयमसगुणं ) गौतमगोत्रः ( पंच समणसपाई वाएछ) पञ्च श्रमणशतानि वाचयति ( ५०० ). ( मज्झिमे अग्निभूई अणगारे ) मध्यमोऽग्निभूतिः अनगारः ( पंच समणसयाई वाएइ) पञ्च श्रमणशतानि वाचयति ( ५००) (कणीअसे वाउभूई अणगारे ) लघुः वायुभूतिर्नामा अनगारः ( गोयमसगुत्तेणं ) गौतमगोत्र: ( पंच समणसयाई वाएइ) पञ्च श्रमणशतानि | ( ५०० ) वाचयति. ( धेरै अजवियते ) स्थविरः आर्यव्यक्तनामा ( भारद्दाए गुतेणं) भारद्वाजगोत्रः ( पंच
For Prate & Personal Use Only
अष्टमं व्याख्यानं आरभ्यते
मूल संपादकेन इतः पुनः क्रमांकन कृतः । अत्र स्थवीरावली-वाचना आरभ्यते
341~
श्रीवीर गणादि
सू. १-२
१५
२०
॥ १५८॥