________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [८] .......... मूलं [५] / गाथा - । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
पम्
गाथा
II-II
'कप्पत्ति जिनकल्प: 'संजमतिअति संयमत्रिकं,परिहारविशुद्धिक १ सूक्ष्मसम्पराय २ यथाख्यातचारित्रल-18
श्रीजम्बू क्षणं ३ ,अत्रापि कविः-लोकोत्तरं हि सौभाग्यं, जम्बूखामिमहामुनेः । अद्यापि यं पति प्राप्य, शिवश्री न्य-खामिखरूमिच्छति ॥१॥२।(थेरस्स णं अज्जजंबूणामस्स कासवगुत्तस्स) स्थविरस्य आर्यजम्बूनामकस्य काश्यपगोत्रस्य (अज्जप्पभवे धेरे अंतेवासी कच्चायणसगुत्ते) आर्यप्रभवः स्थविरः शिष्योऽभूत् कात्यायनगोत्रः (थेरस्स णं | अजप्पभवस्स कचायणगुत्तस्स) स्थविरस्य आर्यप्रभवस्य कात्यायनगोत्रस्य ( अज्जसिजंभवे घेरे अंतेवासी मणगपिया वच्छसगुत्ते) आर्यशयंभवः स्थविरः शिष्यः, कीदृशः?-मनकस्य पिता वत्सगोत्रा, अन्यदा च8 प्रभवप्रभुणा खपदे स्थापनार्थ गणे सद्येच उपयोगे दत्ते तथाविधयोग्यादर्शने च परतीर्थेषु तदुपयोगे दत्ते राजगृहे यज्ञं यजन् शय्यंभवभट्टो ददृशे, ततस्तत्र गत्वा साधुभ्यां 'अहो कष्टमहो कष्टं तत्त्वं न ज्ञायते परम्' इति वचः श्रावित:, खगभापितखगुरुब्राह्मणदर्शिताया यज्ञस्तम्भाधास्थश्रीशान्तिनाथप्रतिमाया दर्शनेन प्रतिबुद्धा, प्रत्रजिता, तदनु श्रीप्रभवःश्रीशय्यंभवं खपदे न्यस्य वर्गमगादिति प्रभवप्रभुखरूपं शतदनु श्रीशय्यंभ-18 वोऽपि साधानमुक्तनिजभार्याप्रसूतमनकाख्यपुत्रहिताय श्रीदशवैकालिकं कृतवान,क्रमेण च श्रीयशोभद्रं स्वपदे संस्थाप्य श्रीवीरादष्टनवत्या (९८) वर्षेः स्वर्जगाम इति(४)। श्रीयशोभद्रसूरिरपि श्रीभद्रबाहुसम्भूतिविजयाख्यो शिष्यौवपदे न्यस्य खोकमलश्चके (धेरस्सणं अजसिखंभवस्स मणगपिउणो वच्छसगुत्तस्स) स्थविरस्य आर्यशशय्यभवस्य मनकस्य पितुः वत्सगोत्रस्य (अञ्जजसभद्दे धेरे अंतेवासी तुंगियायणसगुत्ते) आर्ययशोभद्रः स्थविरः १४
दीप
अनुक्रम [२१८]
- 346