________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं २२७] / गाथा २...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
era
प्रत सूत्रांक [२२७] गाथा ||२..||
secseeछ
ताणं तथे मासे पंचमे पक्रने माहबहुले ) योऽसौ शीतकालस्य तृतीयो मासः पञ्चमः पक्षः माघस्य कृष्णपक्षः श्रीऋषभदे(तस्स णं माहबहुलस्स तेरसीपक्खेणं)तस्प माघबहुलस्य त्रयोदशीदिवसे ( उप्पिं अट्ठावयसेलसिहरंसि) वनिर्वाणम् |अष्टापदशैलशिखरस्योपरि (दसहिं अणगारसहस्सेहिं सद्धिं) दशभिः अनगारसहस्रः साई (चाउद्दसमे- स. २२७
णं भसणं अपाणएणं) चतुर्दशभक्तपरित्यागाद्-उपवासषट्केन अपानकेन-जलरहितेन (अभीइणा नक्खत्तेणं | जोगमुवागएण) अभिजिन्नामके नक्षत्रे चन्द्रयोग उपागते सति (पुवाहकालसमयंसि) पूर्वाह्नकालसमये । (संपलियंकनिसणे) पल्पकासनेन निषण्णः (कालगए) कालगतः (जाव सबदुक्खप्पहीणे) यावत् सर्वदुःखानि प्रक्षीणानि ।। (२२७)॥
यस्मिन् समये भगवान् सिद्धः तस्मिन् समये चलितासनः शक्रोऽवधिना भगवनिर्वाणं विज्ञायाग्रमहिपीलोकपालादिसर्वपरिवारपरिवृतो यत्र भगवच्छरीरं तत्रागत्य त्रिः प्रदक्षिणीकृत्य निरानन्दोऽश्रुपूर्णनयनो नात्यासन्ने नातिदूरे कृताञ्जलिः पर्युपास्ते, एवं ईशानेन्द्रादयः सर्वेऽपि सुरेन्द्राः कम्पितासना ज्ञातभगवन्नि-11 र्वाणा: स्वस्थपरिवारपरिवृता अष्टापदपर्वते यन्त्र भगवच्छरीरं तत्रागत्य विधिवत् पर्युपासमानास्तिष्ठन्ति, ततः शको भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवनन्दनवनादू गोशीर्षचन्दनकाष्ठानि आनाय्य तिस्रश्चिताः कारयति, एकां तीर्थकरशरीरस्य, एकां गणधरशरीराणां, एका शेषमुनिशरीराणांतत आभियोगिकदेवैः क्षीरोदसमुद्राजलं आनाययति, ततः शक्रःक्षीरोदजलस्तीर्थकृच्छरीरंलपयति सरसगोशीर्षचन्दनेनानुलिम्पति हंसलक्षणं ।
दीप अनुक्रम [२१२]
.स.२७॥
For FFU Clu
~3380