________________
कल्प
सूत्र
प्रत
सूत्रांक
[२२८]
गाथा
||3..||
दीप
अनुक्रम
[२१३]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [७]
मूलं [२२८] / गाथा [२...]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुबो
व्या० ७
॥१५७॥
----------
पटशाटकं परिधापयति सर्वालङ्कारविभूषितं करोति, एवं अन्ये देवा गणधरमु निशरीराणि लपितानि चन्दनानुलिसानि सर्वालङ्कारविभूषितानि कुर्वन्ति, ततः शक्रो विचित्रचित्रविराजितास्तिस्रः शिविकाः कारयति, निरानन्दो दीनमना अश्रुमिश्रनेत्रस्तीर्थकृच्छरीरं शिविकायां आरोपयति, अन्ये देवा गणधरमुनिशरीराणि शिविकायां आरोपयन्ति, ततः शक्रो जिनशरीरं शिविकाया उत्तार्य चितायां स्थापयति, अन्ये देवा गणधरमुनिशरीराणि स्थापयन्ति, ततः शक्राज्ञया अग्निकुमारा देवा निरानन्दा निरुत्साहा अग्निं ज्वालयन्ति, वायुकुमारा वायुं विकुर्वन्ति, शेषाञ्च देवास्तासु चितासु कालागुरुचन्दनादीनि सारदारुणि निक्षिपन्ति, कुम्भशो मधुघृतैस्ताः सिश्चन्ति, अस्थिशेषेषु च तेषु शरीरेषु शक्रादेशेन मेघकुमारा देवास्तिस्त्रिश्चिता निर्वापयन्ति, ततः शक्रः प्रभोरुपरितन दक्षिणां दाढां गृह्णाति ईशानेन्द्र उपरितनीं वामां चमरेन्द्रोऽधस्तनीं दक्षिणां बलीन्द्रोऽधस्तनीं वामां, अन्येऽपि देवाः केऽपि जिनभक्तया केsपि जीतमिति केऽपि धर्म इतिकृत्वा अवशिष्टानि अङ्गोपाङ्गास्थीनि गृह्णन्ति, ततः शको रत्नमयानि त्रीणि स्तूपानि कारयति - एकं भगवतो जिनस्य एकं गणधराणां एकं शेषमुनीनां तथा कृत्वा च शक्रादयो देवा नन्दीश्वरादिषु द्वीपेषु कृताष्टाहिकमहोत्सवाः खखविमानेषु गत्वा स्वासु खासु सभासु वज्रमयसमुद्गकेषु जिनदादाः प्रक्षिप्य गन्धमाल्यादिभिः पूजयन्ति ॥
(उसभर णं अरहओ कोसलियम्स ) ऋषभस्य अर्हतः कौशलिकस्य (जान सकखप्पहीणस्स ) यावत् सर्वदुः खप्रक्षीणस्य ( तिनि वासा अद्धनवमा य मासा विकता) त्रीणि वर्षाणि सार्द्धाञ्चाष्टौ मासा व्यतिक्रान्ताः
For Private & Personal Use Only
~339~
श्री ऋषभदेनिर्वाणम् सू. २२७
२०
२५
॥१५७॥
२८
janeliorary.org