________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं २२६] / गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
हवासादि
प्रत सूत्रांक [२२६] गाथा ||२..||
कल्प.सयो-मुहत्तपरिआए अंतमकासी) पर्यायान्तकृद्भूमिस्तु भगवतः केवले समुत्पन्नेऽन्तर्मुहर्तन मरुदेवास्वामिनी श्रीऋपभगृ व्या०७अन्तकृत्केवलितां प्राप्ता ॥ (२२६)॥
(तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( उसभे अरहा कोसलिए ) ऋषभः अर्हन स. २२७ ॥१५६॥ कौशलिकः (वीसं पुय्वसयसहस्साई)विंशतिपूर्वलक्षान् (२०००००० पूर्व) (कुमारवासमझे वसिसा)
कुमारावस्थायां उषित्वा-स्थित्वा (तेवहिं पुब्यसयसहस्साई) त्रिषष्टिपूर्वलक्षान् (६३००००० पूर्व) (रजवासमझे वसित्ता)राज्यावस्थायां उषित्वा (तेसीई पुवसयसहस्साई)व्यशीतिपूर्वलक्षान (८३००००० पूर्व) (अगार-1| २० वासमझे वसित्ता) गृहस्थावस्थायां उषित्वा (एगं वाससहस्सं) एक वर्षसहस्रं (१००० वर्ष) (छउमस्थप-18 रिआयं पाउणित्ता) उद्मस्थपर्यायं पालयित्वा ( एग पुव्यसयसहस्सं वाससहस्सूणं) एकं पूर्वलक्षं वर्षसहनेणोनं (केवलिपरिआयं पाउणित्ता) केवलिपर्यायं पालयित्वा (पडिपुन्नं पुब्वसयसहस्सं ) प्रतिपूर्ण पूर्वलक्षं (१००००० पूर्व)(सामण्णपरिआयं पाउणित्ता) चारित्रपर्यायं पालयित्वा (चउरासीइ पुरुषसयसहस्साई) चतुरशीतिपूर्वलक्षान् ( ८४००००० पूर्व) (सव्वाउयं पालइत्ता) सर्वायुः पालयित्वा (खीणे वेपणिज्जाउय-1 नामगुत्ते) क्षीणेषु वेदनीयायुनीमगोत्रेषु सत्सु (इमीसे ओसप्पिणीए) अस्यां अवसर्पिण्यां (सुसमदूसमाए ॥१५ समाए बहु विहफताए) सुषमदुष्षमानामके तृतीयारके बहुव्यतिक्रान्ते सति (तिहिं वासेहिं अद्धनवमेहि या मासेहिं सेसेहिं) त्रिषु वर्षेषु सार्द्धषु अष्टसु मासेषु शेषेषुसत्सु,(तृतीयारके एकोननवतिपक्षांवशेषे (जे से हेमं २८
दीप अनुक्रम [२११]
~337