________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं २२२] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [२२२] गाथा ||२..||
दीवेसु दोसु अ समुद्देसु) सार्धद्वयद्वीपेषु द्वयोश्च समुद्रयोः (सण्णीणं पंचिंदियाणं पज्जत्तगाणं ) सञ्जिना श्रीऋषभस्य पञ्चेन्द्रियाणां पर्यासकानां (मणोगए भावे जाणमाणाणं) मनोगतान भावान जानता (उकोसिया विउलमइसं-परीवारःस. पया हुत्था) उत्कृष्टा एतावती विपुलमतिसम्पत् अभवत् ॥(२२२)॥ (उसभस्स णं अरहओ कोसलियस्स) ऋष-11
- २२३-२२६ भस्य अर्हतः कोशलिकस्य (वारस सहस्सा छच्च सया पण्णासा वाईणं)द्वादश सहस्राणि, पटू शतानि, पञ्चा| शच (१२६५०) वादिना (उक्कोसिया वाइसंपया हुत्था) उत्कृष्टा एतावती वादिसम्पत् अभवत् ।। (२२३)। (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (वीसं अंतेवासिसहस्सा सिद्धा) विंशतिः शिष्यसहस्राणि (२०००० ) सिद्धानि.(चत्तालीसं अज्जियासाहस्सीओ सिद्धाओ) चत्वारिंशत् आर्थिकासहस्राणि (४००००) सिद्धानि ॥ (२२४)। (उसभस्स णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः। कौशलिकस्य (पावीससहस्सा नव सया अणुत्तरोषवाइयाणं) द्वाविंशतिः सहस्राणि नव शतानि च (२२९००) अनुत्तरोपपातिनां (गइकल्लाणाणं) गती कल्याणं येषां ते तथा तेषां ( जाच उक्कोसिया संपया हुत्था) यावत् उत्कृष्टा एतावती अनुत्तरोपपातिनां सम्पत् अभवत् ।। (२२५)॥ (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (दुविहा अंतगडभूमी हुत्था) द्विविधा अन्तकृद्भूमिः अभवत् (तंजहा) तद्यथा (जुगंतगडभूमी य परियायंतगडभूमी य) युगान्तकृभूमिः पर्यायान्तकृद्भूमिश्च (जाव असंखिजाओ पुरिसजुगाओ जुगतगडभूमी) यावत् युगान्तकृभूमिरस यानि पुरुषयुगानि भगवतोऽन्वयक्रमेण सिद्धानि (अंतो
दीप
अनुक्रम [२०९]
JaMEducat
i onal
~336