________________
कल्प
सूत्र
प्रत
सूत्रांक
[२१७]
गाथा
॥२..॥
दीप
अनुक्रम
[२०८]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [७] .......... मूलं [२१७] / गाथा [२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
कल्प. सुबो
व्या० ७
॥१५५॥
----------
काणां (पंच सयसाहस्सीओ चउपण्णं च सहस्सा ) पञ्च लक्षाः, चतुःपञ्चाशत् सहस्राः ( ५५४००० ) ( उक्कोसिया समणोवासियाणं संपया हुत्था ) उत्कृष्टा श्राविकाणां सम्पत् अभवत् ॥ (२१७) || (उसभस्स णं अरहओ कोसलियम्स ) ऋषभस्य अर्हतः कौशलिकस्य ( चत्तारि सहस्सा सत्त सया पण्णासा) चत्वारि सहस्राणि सप्त शतानि पञ्चाशदधिकानि (४७५० ) ( चउदसपुच्चीणं अजिणाणं जिणसंकासाणं ) चतुर्दशपूर्विणां अके विलिनामपि केवलितुल्यानां (जाव उक्कोसिया चउदसपुथ्वीणं संपया हुत्था) यावत् उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पत् अभवत् ॥ (२१८) । (उसभस्स णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कौशलिकस्य | ( नव सहस्सा ओहिनाणीण ) नव सहस्राणि ( ९००० ) अवधिज्ञानिनां (उक्कोसिया ओहिनाणीसंपया हुत्था) उत्कृष्ट एतावती अवधिज्ञानिनां सम्पत् अभवत् ॥ (२१९) ॥ ( उसभस्स णं अरहओ कोसलियम्स ) ऋषभस्य अर्हतः कौशलिकस्य (वीस सहस्सा केवलनाणीणं ) विंशतिसहस्राः ( २०००० ) केवलज्ञानिनां (उक्कोसिया केवलनाणीसंपया हुत्था ) उत्कृष्टा एतावती केवलज्ञानिसम्पत् अभवत् ॥ (२२० )|| ( उसभस्स णं अरहओ को सलियम्स ) ऋषभस्य अर्हतः कौशलिकस्य (वीस सहस्सा छच्च सया वेउग्वियाणं) विंशतिः सहस्राणि षट् शतानि च (२०६००) वैक्रियलब्धिमतां (उकोसिया वेडवियसंपया हुत्था) उत्कृष्ट एतावती वैक्रियलब्धिमत्सम्पत् अभवत् ॥ (२२१ ) | ( उसभस्स णं अरहओ कोस लियरस) ऋषभस्य अर्हतः कौशलिकस्य (बारस सहस्सा छच्च सया पण्णासा विलमईणं) द्वादश सहस्राणि षट् शतानि पञ्चाशच (१२६५०) विपुलमतीनां ( अड्डाइज्जेसु
For Private & Personal Use Only
335
श्री ऋषभस्व
परीवारः स्.
२१७-२२२
२०
२५
| ॥१५५॥
२८