________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं R१३] | गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [२१३] गाथा ||२..||
केवलमुत्पेदे, ततो भगवत्पावे गत्वा चिरं विहस्य भगवता सहैव स मोक्षं ययाविति, भरतोऽपि चिरं चक्र-श्रीऋषभस्य वर्तिश्रियमनुभूय एकदाऽऽदर्शभवने मुद्रिकाशून्यां खाली दृष्ट्वाऽनित्यत्वं भावयन केवलज्ञानमुत्पाद्य दशस-परीवारःम. हसनपैः सार्द्ध देवतादत्तं लिङ्गमुपादाय चिरं विहृत्य शिवं ययाविति ॥ .
|२१३-२१६ (उसमस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशालिकस्य (चउरासीह गणा चरासीह गणहरा हुस्था) चतुरशीतिः ८४ गणाः,चतुरशीतिः ८४ गणधराश्च अभवन् ।। (२१३) । ( उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य ( उसभसेणपामुक्खाणं) ऋषभसेनप्रमुखाणां (चउरासीह समणसाहस्सीओ) चतुरशीतिः श्रमणसहस्राणि (८४०००)(उकोसिया समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥(२१४)। (उसभस्सणं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (पंभिसुंदरिपामोक्खाणं) ब्रामीसुन्दरीप्रमुखाणां (अज्जियाणं) आर्पिकाणां(तिनि सयसाहस्सीओ) त्रयो लक्षाः (३०००००) (उकोसिया अज्जियासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पत् अभवत् ॥(२१५)॥ (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (सिज्जंसपामुक्खाणं समणोवासगाणं) श्रेयांसप्रमुखाणां श्रमणो-18 पासकानां (तिन्नि सयसाहस्सीओ पश्च सहस्सा) त्रयः लक्षाः पञ्च सहस्राणि (३०५०००)(उकोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पत् अभवत् ।।(२१६)।(उसभस्स गं अरहओ कोस-RI लियस्स) ऋषभस्य अर्हतः कोशलिकस्य (सुभद्दापामुक्खाणं समणोबासियाणं) सुभद्राप्रमुखाणां श्राबि
दीप
अनुक्रम [२०८]
For
F
lutelu
~334