________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं २१२] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक २१२] गाथा ||२..||
कल्प.सुबो- व्या०७ ॥१५॥
१५
भगवान् वज्रजङ्घस्तदानीमहं श्रीमती भार्या २ तत उत्तरकुरौ भगवान युगलिकोऽहं युगलिनी ३ ततः सौ-श्रीऋषभस धर्म द्वावपि मित्रदेवौ ४ ततो भगवानपरविदेहे वैद्यपुत्रस्तदाहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रं ५ ततोऽच्यु- केवलम् तकल्पे देवौ ६ ततः पुण्डरीकियां भगवान् वज्रनाभचक्री तदाहं सारथिः ७ ततः सर्वार्थसिद्धविमाने देवास.२१२ इह भगवतः प्रपौत्र' इति, एवं श्रुत्वा सर्वोऽपि जन:-रिसंहेससमं पत्तं, निरवजं इकखुरससमं दाणं । सेअंस-1 समो भावो,हविज जइ मग्गिअं हुज्जा' ॥१॥ इत्यादि स्तुवन् स्वस्थानं गतः, एवं दीक्षादिनादारभ्य प्रभोर्वर्षसहस्रं छद्मस्थत्वकालस्तत्र सर्वसङ्कलितोऽपि प्रमादकालः अहोरात्रं, एवं च (जाव अप्पाणं भावमाणस्स)| यावत् आत्मानं भावयतः (इकं वाससहस्सं विइक्वंतं) एक वर्षसहस्रं व्यतिक्रान्तं (तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे) ततश्च योऽसौ शीतकालस्य चतुर्थो मास: ससमः पक्षः (फग्गुणबहुले) फाल्गुनस्य कृष्णपक्षः (तस्स णं फग्गुणवहुलस्स इकारसीपक्खेणं)तस्य फाल्गुनबहुलस्य एकादशीदिवसे (पुलंचहकालसमयंसि) पूर्वाह्नकालसमये (पुरिमतालस्स नगरस्स बहिआ) पुरिमतालनामकस्य विनीताशाखापुरस्य बहिस्तात् (सगडमुहंसि उजाणंसि) शकटमुखनामके उद्याने (नग्गोहवरपायवस्स अहे) न्यग्रोधनामकवृक्षस्य ॥१५३॥ अधः (अट्टमेणं भत्तेणं अपाणएणं) अष्टमेन भरोन अपानकेन-जलरहितेन (आसाढाहिं नक्खत्तेणं जोगमु-18 वागएणं) उत्तराषाढायां नक्षत्रे चन्द्रयोगे उपागते सति (आणंतरियाए वहमाणस्स) ध्यानस्य मध्यभागे बर्त
१ हपमेशसमं पात्रं निरव पुरससमं दानं । श्रेयांससमो भायो भूयाद यदि मार्गितं भवेत् ॥१॥
दीप अनुक्रम [२०७]
JanEducational
For Fun
... अथ भगवंत ऋषभस्य केवलज्ञान एवं माता मरुदेवाया: मोक्ष-गमनं
~331