________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं २१२] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक २१२] गाथा ||२..||
sarees
माइज घटसहस्सा, अहवा माइज सागरा सन्थे । जस्सेयारिस लद्दी, सो पाणिपडिग्गही होई ॥१॥ पारणं अत्र कवि-स्वाम्याह दक्षिणं हस्तं, कथं भिक्षा न लासि भोः। स प्राह दातृहस्तस्याधो भवामि कथं प्रभो! दिल्यानि I॥२॥ यतः- पूजाभोजनदानशान्तिककलापाणिग्रहस्थापनाचोक्षक्षणहस्तकापेणमुखव्यापारबद्धस्त्वहम् । । अष्टमका
इत्यभिधाय दक्षिणहस्ते स्थिते-वामोऽहं रणसम्मुखाकगणनावामाङ्गशय्यादिकृत, घूतादिव्यसनी त्वंसौ8 स तु जगी, चोक्षोऽस्मि न त्वं शुचिः ॥२॥ ततः-राज्यश्रीर्भवताअर्जितार्थिनिवहस्त्यागैः कृतार्थीकृतः, सन्तुष्टोऽपि गृहाण दानमधुना,तन्वन् दयां दानिषु । इय॑न्दं प्रतिबोध्य हस्तयुगलं,श्रेयांसतः कारयन, प्रत्यग्रेक्षुरसेन पूर्णमृषभ: पायात् स वा श्रीजिनः॥३॥ श्रेयांसस्य दानावसरे-नेत्राम्बुधारा चाग्दुग्धधारा धाराधरस्य च । स्पर्धया चर्द्धयामासुः, श्रीधर्मद्रं तदाशये ॥४॥ ततस्तेन रसेन भगवता सांवत्सरिकतपःपारणा कृता, पञ्च दिव्यानि जातानि-वसुधारावृष्टिः१चेलोत्क्षेपः २व्योनि देवदुन्नुभिः३ गन्धोदकपुष्पवृष्टिः ४ आकाशे अहो दानमहो दानमिति घोषणं च ५, ततः सर्वोऽपि लोकः ते तापसाश्च तत्र मिलिता, अथ श्रेयांसस्तान मज्ञापयति-भोजनाः! सद्गतिलिप्सया एवं साधुभ्य एषणीयाहारभिक्षा दीयते, इत्यस्यां अवसर्पिण्यां श्रेयांसोपझं दानं, 'त्वया एतत् कथं ज्ञातं' इति लोकै पृष्टश्च स्वामिना सह खकीयं अष्टभवसंबन्धं आचष्ट, यदा स्वामीशाने ललितास्तदाऽहं पूर्वभवे निर्नामिकानानी खयंप्रभा देवी १ ततः पूर्वविदेहे पुष्कलावतीविजये लोहार्गले नगरे
१मायुर्घटाः सहस्त्रा अथवा मायुः सागराः सर्वे । यस्यैतादशी लन्धिः स पाणिपतग्राही भवति ॥१॥
दीप अनुक्रम [२०७]
aeseseseseseseseeease
JanEducation
For Fun
A
njaneibraryana
... अथ भगवंत ऋषभस्य प्रथम पारणकं एवं अष्ट भवानां वर्णनं
~330