________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं R१३] | गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
केवलपूजा
मरुदेवी
प्रत सूत्रांक [२१३] गाथा ||२..||
मोक्षः
eroenesaeaso900900909
मानस्य (अणते जाव जाणमाणे पासमाणे विहरइ) अनन्तं केवलमुत्पन्नं यावत् जानन् पश्यंश्च विहरति ।।(२१२॥ | एवं च वर्षसहस्रेऽतिक्रान्ते पुरिमतालनाम्नि विनीताशाखापुरे प्रभोः केवल ज्ञानं उत्पन्नं, तदैव भरतस्य । चक्रमपि, तदा च विषयतृष्णाया विषमत्वेन, प्रथम तातं पूजयामि उत चऋमिति.क्षणं विमृश्य इहलोकपरलोकसुखदायिनि ताते पूजिते केवलंमिहलोकफलदायि चक्रं पूजितमेवेति सम्पग विचार्य भरतः प्रत्यहं उपालम्भान् ददती च मरुदेवा हस्तिस्कन्धे पुरतः कृत्वा सर्वर्या वन्दितुं ययौ, प्रत्यासन्ने च समवसरणे मातः! पश्य स्वपुत्रदि इति भरतेन भणिता मरुदेवा हर्षपुलकिताङ्गी प्रमोदाश्रुपूरैर्निर्मलनेत्रा प्रभोरछत्रचामरादिकां प्रातिहार्यलक्ष्मी निरीक्ष्य चिन्तयामास-धिग् मोहविह्वलान्, सर्वेऽपि प्राणिनः खाथैः नियन्ति, यन्मम ऋषभदुःखेन रुदत्या नेत्रे अपि हीनतेजसी जाते, ऋषभस्तु एवं सुरासुरसेव्यमान ईदृशीं समृद्धिं भुञानोऽपि मम सुखवा
सिन्देशमपि न प्रेषयति, ततोधिगिम स्नेह, इत्यादि भावयन्त्यास्तस्याः केवलमुत्पलं, तत्क्षणाच आयुषःक्षयान्मुक्तिं जगाम । अत्र कविः-पुत्रो युगादीशसमोन विश्वे, भ्रान्वा क्षिती येन शरत्सहस्रम् । यदर्जितं केवलरत्न|मंग्यं, लेहात्तदेवार्यत मातुरांशु ॥१॥मरुदेवा समा नाम्वा, याऽगात् पूर्व किलेक्षितुम् । मुक्तिकन्यां तनूजार्थे, |शिवमार्गमपि स्फुटम् ॥ २॥ भगवानपि समवसरणे धर्म अकथयत्, तत्र ऋषभसेनायाः पञ्च शतानि भरतस्य पुत्राः,सप्त शतानि पौत्राश्च प्रत्रजितास्तेषां मध्ये ऋषभसेनादयश्चतुरशीतिगणधरा स्थापिताः, ब्रायपि प्रवबाज, भरतः पुनः श्रावकः सञ्जातः, स्त्रीरनं भविष्यतीति तदा भरतेन निरुद्धा सुन्दर्यपि श्राविका सत्रा
दीप
अनुक्रम [२०८]
।
DanEducation
... अथ भरत-गृहे चक्र-रत्नस्य उत्पत्ति:, सुंदरी-दीक्षा, बाहबलिना सह युद्ध एवं केवलज्ञान-वर्णनं
~332