________________
कल्प
सूत्र
प्रत
सूत्रांक
[२११]
गाथा
||..||
दीप
अनुक्रम [२०६]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [७] .......... मूलं [ २११] / गाथा [२...]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुबो
व्या० ७
॥ १५१ ॥
----------
यत्रैव अशोकनामा प्रधानवृक्षः (तेणेव उवागच्छद्द) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य ( असोगव रपायवस्स अहे ) अशोकवरवृक्षस्य अधः (जाव सयमेव च मुट्ठिअं लोअं करेइ ) यावत् आत्मनैव चतुमष्टिकं लोचं करोति, चतसृभिर्मुष्टिभिर्लोचे कृते सति अवशिष्टां एकां मुष्टिं सुवर्णवर्णयोः स्कन्धयोरुपरि लुटंतीं कनककलशोपरि विराजमानां नीलकमलमालामिव विलोक्य हृष्टचित्तस्य शक्रस्य आग्रहेण रक्षितवान्, (करिता) लोचं कृत्वा (छणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन जलरहितेन (आसाढाहिं नक्खत्तेणं जोगमुबागएणं) उत्तराषाढायां नक्षत्रे चन्द्रयोगं उपागते सति (उग्गाणं भोगाणं राइन्नाणं खत्तिआणं च ) उग्राणां भोगानां राजन्यानां क्षत्रियाणां च ( चउहिं सहस्सेहिं सद्धिं ) कच्छमहाकच्छादिभिश्चतुर्भिः सहस्रैः सह, 'यथा स्वामी करिष्यति तथा वयमपि करिष्याम' इति कृतनिर्णयैः सार्द्धं, ( एगं देवसमादाय ) एकं देवदृष्यमादाय (मुंडे भवित्ता अगाराओ अणगारियं पचइए) मुण्डो भूत्वा गृहान्निष्क्रम्य अनगारितां प्रतिपन्न:दीक्षां गृहीतवान् ॥ ( २११ ) ॥
(उसमे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( एगं वाससहस्सं ) एकं वर्षसहस्रं यावत् ( निश्चं वोसट्टकाए चियत्तदेहे ) नित्यं व्युत्सृष्टकायः व्यक्तदेहः सन् विचरति ॥ अथ प्रवज्यां प्रतिपय गृहीतघोराभिग्रहो भगवान् ग्रामानुग्रामं विहरति स्म, तदानीं लोकस्यातिसमृद्धत्वात् का भिक्षा कीदृशा वा भिक्षाचरा इति कोऽपि वार्त्ता न जानाति, ततस्ते सहप्रव्रजिताः क्षुधादिपीडिता भगवन्तं आहारोपायं पृच्छन्ति,
For Fr
& Personal Use Only
~327~
कच्छादीनां तापस
त्वम्
२०
२५
| ।। १५१ ।।
२८
janelba