________________
कल्प
सूत्र
प्रत
सूत्रांक
[२११]
गाथा
||..||
दीप
अनुक्रम [२०६]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [७] मूलं [२११] / गाथा [२...] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
क. सु. २६
----------
---------.
जयः ८२ कुञ्जरवलः ८३ जयदेवः ८४ नागदसः ८५ काश्यपः ८६ वलः ८७ वीरः ८८ शुभमतिः ८९ सुमति: ९० पद्मनाभः ९१ सिंहः ९२ सुजातिः ९३ सञ्जयः ९४ सुनाभः ९५ नरदेवः ९६ चित्तहरः ९७ सुरवरः ९८ दृढरथः ९९ प्रभञ्जनः १०० इति । राज्यदेशनामानि तु अङ्गः १ वङ्गः २ कलिङ्गः ३ गौडः ४ चौडः | १५ कर्णाट ६ लाट ७ सौराष्ट्र ८ काश्मीर ९ सौवीर १० आभीर ११ चीण १२ महाचीण १३ गूर्जर १४ बङ्गाल - १५ श्रीमाल १६ नेपाल १७ जहाल १८ कौशल १९ मालव २० सिंहल २१ मरुस्थला २२ दीनि ॥
(अभिसिंचिता ) स्थापयित्वा (पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ) पुनरपि लोकान्तिकैः जीतकल्पिकैः देवैः (ताहिं इद्वाहिं जाव वग्गूहिं) ताभिः इष्टाभिः यावद् वाग्भिः उक्तः सन् ( सेसं तं चेव सर्व भाणिअहं जाव दाणं दाइआणं परिभाइत्ता) शेषं तदेव पूर्वोक्तं सर्वं भणितव्यं यावत् धनं गोत्रिणां विभज्य दवा (जे से गिम्हाणं पढने मासे पढमे पत्रले चित्तबहुले ) योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः पक्षः चैत्रबहुल: ( तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं) तस्य चैत्रबहुलस्य अष्टमीदिवसे ( दिवसरस | पच्छिमे भागे ) दिवसस्य पश्चिमे भागे (सुदंसणा सिबिआए) सुदर्शनायां नाम शिविकायां (सदेवमणु| आसुराप परिसाए समणुगम्यमाणमग्गे) देवमनुजासुरसहितया पर्षदा जनश्रेण्या समनुगम्यमानमार्गः (जाव विणीयं रायहाणिं मज्मज्झेणं निग्गच्छ) यावत् विनीतायाः नगर्याः मध्यभागेन निर्गच्छति (निग्गच्छिता) निर्गत्य ( जेणेव सिद्धत्थवणे उज्जाणे ) यत्रैव सिद्धार्थवनं उद्यानं ( जेणेव असोग वर पायवे )
... अथ श्री रुषभदेवस्य दीक्षा कल्याणकस्य वर्णनं
For Private & Personal Use Only
326
श्रीऋषभ
दीक्षा सू.
२११
५
१०
१४