________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं २११] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [२११] गाथा ||२..||
प्र.सबो-द्वाससतिपुरुषकला,चतुःषष्टिमहिलागुणशिल्पशताख्यानि वस्तूनि प्रजाहिताय भगवानुपदिशति स ( उव- शतनन्दनव्या७ दिसित्ता) उपदिश्य च (पुत्तसयं रजसए अभिसिंचइ ) पुत्राणां शतं राज्यशते स्थापयति, तत्र भरतस्य नामानि
विनीतायां मुख्यराज्यं बाहुबलेश्च बहलीदेशे तक्षशिलायां राज्यं दत्त्वा शेषाणां अष्टनवतिनन्दनानां पृथक ॥१५॥
पृथक देशान विभज्य दत्तवान्, नन्दननामानि मानि___भरतः १.बाहुबलिः २ शङ्ख: ३ विश्वकर्मा ४ विमल: ५ सुलक्षण: ६ अमलः ७चित्राङ्गः ८ ख्यातकीतिः९ वरदत्तः १० सागरः ११ यशोधरः १२ अमरः १३ रथवरः १४ कामदेवः १५ ध्रुवः १६ वत्सो १७ मन्दः १८ सूरः १९ सुनन्दः २० कुरुः २१ अङ्गः २२ बङ्गः २३ कोशल: २४ वीर: २५ कलिङ्ग: २६ मागधः २७ विदेहः २८ सङ्गमः २९ दशाण: ३० गम्भीरः ३१ वसुवर्मा ३२ सुवर्मा ३३ राष्ट्र: ३४ सुराष्ट्र ३५ बुद्धिकरः ३६ विविधकरः ३७ सुपशाः ३८ यश कीतिः ३९ यशस्करः४० कीर्तिकरः ४१ सूरणः ४२| ब्रह्मसेनः ४३ विक्रान्तः ४४ नरोत्तमः ४५ पुरुषोत्तमः ४६ चन्द्रसेनः ४७ महासेनः ४८ नभासेनः ४९ भानुः ५० सुकान्तः ५१ पुष्पयुतः ५२ श्रीधरः ५३ दुद्धर्षः ५४ सुसुमारः ५५ दर्जयः ५६ अजयमानः ५७।। सुधर्मा ५८ धर्मसेनः ५९ आनन्दनः ३० आनन्दः ६१ नन्दः ६२ अपराजितः ६३ विश्वसेनः ६४ हरिषेण: १५०॥ ६५ जयः ६६ विजयः ६७ विजयन्तः ६८ प्रभाकरः ६९ अरिदमन: ७० मानः ७१ महाबाहुः ७२ दीर्घयाहुः ७३ मेघः ७४ सुघोषः ७५ विश्वः ७६ वराहः ७७ सुसेनः ७८ सेनापतिः ७९ कपिलः ८० शैलविचारी ८१ अरि- २८
दीप अनुक्रम [२०६]
For
F
lutelu
... अत्रश्री रुशभदेवस्य पूत्रानां नामानि दर्शयते
~3250