________________
कल्प
सूत्र
प्रत
सूत्रांक
[२११]
गाथा
॥२..॥
दीप
अनुक्रम [२०६]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्ति:)
मूलं [२११] / गाथा [२...]
व्याख्यान [७] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
----------
---------.
(उस िमहिलागुणे ) चतुःषष्टिः स्त्रीकलाः, तामाः - ज्ञेया नृत्य १ चित्ये २ चित्रं ३ वादित्र ४ मन्त्र५तन्त्राश्च ६ । घनषृष्टि ७ फलाकृष्टी ८ संस्कृतजल्पः ९ क्रियाकल्पः १० ॥ १ ॥ ज्ञान ११ विज्ञान १२ दम्भ १३स्तम्भा १४ गीत १५ तालयो १६ मनम्। आकारगोपना १७ रामरोपणे १८ काव्यशक्ति १९ वक्रोक्ती ३० ॥ २ ॥ नरलक्षणं २१ गज २२ हयवरपरीक्षणे २३ वास्तुशुद्धिलघुबुद्धी २४ । शकुनविचारो २५ धर्माचारो २६ऽञ्जन २७ चूर्णयोयोगाः २८ ॥ ३ ॥ गृहिधर्म २९ सुप्रसादनकर्म ३० कनकसिद्धि ३१ वर्णिकावृद्धी ३२ । वाक्पाटव ३३ करलाघव ३४ ललितचरण ३५ तैलसुरभिताकरणे ३६ ॥ ४ ॥ भृत्योपचार ३७ गेहाचारो ३८ व्याकरण ३९ परनिराकरणे ४० । वीणानाद ४१ वितण्डाबादो ४२ ऽङ्कस्थिति ४३ र्जनाचारः ४४ ॥ ५ ॥ कुम्भभ्रम ४५ सारिश्रम ४६ रनमणिभेद ४७ लिपिपरिच्छेदाः ४८ । वैद्यक्रिया च ४९ कामाविष्करणं ५० रन्धनं ५१ चिकुरबन्धः ५२ ॥ ६ ॥ शालीखण्डन ५३ मुखमण्डने ५४ कथाकथन ५५ कुसुम| सुग्रधने ५६ । वरवेष ५७ सर्वभाषाविशेष ५८ वाणिज्य ५९ भोज्ये च ६० ॥ ७ ॥ अभिधानपरि ज्ञाना ६१ ss भरणयथास्थानविविधपरिधाने ६२ । अन्त्याक्षरिका ६३ प्रश्नप्रहेलिका ६४ स्त्रीकलाः चतुःषष्टिः॥८॥
( सिप्पस च कम्माणं ) कर्मणां कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं प्रागुक्तं शिल्पशतमेव भगवतोपदिष्टं, अत एवानाचार्योपदेशजं कर्म आचार्योपदेशजं च शिल्पमिति कर्मशिल्पयोविंशेमामनन्ति, कर्माणि च क्रमेण स्वयमेव समुत्पन्नानि (तिनिवि पयाहिआए उवदिसह ) त्रीण्यप्येतानि
For Private & Personal Use Only
324
चतुष्पष्टिमहिला
गुणाः
५
१०
१४