________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं R११] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
कलाः
सूत्रांक [२११] गाथा ||२..||
कल्प.सुबो- सतिः पुरुषकलाः, लेखादिका द्वासप्ततिः कला, ताश्चेमाः-लिखितं १ गणितं २ गीतं ३ नृत्यं ४ वाद्यं च ५ पठन- द्वासप्ततिः व्या०७६ शिक्षे च ७॥ ज्योति ८ श्छन्दो ९ऽलङ्कृति १० व्याकरण ११ निरुक्ति १२ काव्यानि १३ ॥१॥ कात्यायन
१४ निघण्टु १५ र्गजतुरगारोहणं १६-१७ तयोः शिक्षा १८ । शस्त्राभ्यासो १९ रस २० मन्त्र २१-11 ॥१४९।।
यत्र २२ बिष २३ खन्य २४ गन्धवादाश्च २५ ॥ २ ॥ प्राकृत २६ संस्कृत २७ पैशाचिका २८sपभ्रंशाः २९ स्मृतिः ३० पुराण ३१ विधी ३२ । सिद्धान्त ३३ तर्क ३४ वैदक ३५ वेदा ३६ ऽगम ३७संहिते, ३८ तिहासाश्च ३९॥३॥ सामुद्रिक ४० विज्ञाना ४१ ऽऽ चार्यकविद्या ४२ रसायनं ४३ कपटम् ४४॥ विद्यानुवाददर्शन ४५ संस्कारी ४६ धूर्तसम्बलकम् ४७॥ ४॥ मणिकर्म ४८ तरुचिकित्सा ४९ खेचर्य ५०मरीकले ५१न्द्रजालं च ५२ । पातालसिद्धि ५३ यन्त्रक ५४ रसवत्यः ५५ सर्वकरणी च ५६॥५॥ प्रासादल-10 क्षणं ५७ पण ५८ चित्रोपल ५९ लेप ६. चर्मकर्माणि ६१। पत्रच्छेद १२ नखच्छेद ६३ पत्रपरीक्षा ६४ वशीकर-18 णम् ६२॥६॥ काष्ठघटन ६६ देशभाषा ६७ गारुड ६८ योगात ६९ धातुकर्माणि ७०। केवलिविधि ७१शकुनरुते ७२ इति पुरुषकला द्विसप्ततियाः।। ७ । अत्र लिखितं हंसलिप्यायष्टादशलिपिविधानं, तच २५ भगवता दक्षिणकरेण ब्राहया उपदिष्टं, गणितं तु एक दश शतं सहस्रं अयुतं लक्षं प्रयुतं कोटिः अर्बुद अब्ज ॥१४९॥ खर्व निखर्व महापद्मं शङ्कः जलधिः अन्त्यं मध्यं परार्धं चेति यथाक्रमं दशगुणं इत्यादि सङ्ख्यानं सुन्दाः वामकरेण, काष्ठकर्मादिरूपं कर्म भरतस्य पुरुषादिलक्षणं च बाहुबलिन उपदिष्टमिति ।।
दीप अनुक्रम [२०६]
२८
PORN
... अथ द्वासप्तति: (७२) कलानां निर्देश: क्रियते -
~323