________________
कल्प
सूत्र
प्रत
सूत्रांक
[२१०]
गाथा
||..||
दीप
अनुक्रम
[२०५]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्ति:)
व्याख्यान [७] .......... मूलं [२१०] / गाथा [२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
----------
पराधं भगवते विज्ञप्य शिक्षां दापयिष्याम इति बुद्ध्या गच्छन्तः पथि भगवन्तं हस्तिस्कन्धारूढं अभिमुखमागच्छन्तं दृष्ट्वा यथास्थितं व्यतिकरं भगवते न्यवेदयन्, भगवांश्चाह-अत्र पीठरादिव्यवधानेन भवद्भिर्घान्यादिप्रक्षेपः कार्य इत्युक्त्वा तैरेव मृत्पिण्डं आनाय्य निधाय च हस्तिकुम्भे मिण्ठेन कुम्भकारशिल्पं प्रथमं न्यदर्शयत् उक्तवांश्च - एवंविधानि भाण्डानि विधाय तेषु पाकं कुरुध्वमिति, भगवदुक्तं सम्यगुपायमुपलभ्य ते तथैव कृतवन्तः, अतः प्रथमं कुम्भकारशिल्पं प्रवर्त्तितं, ततो लोहकार १ चित्रकार २ तन्तुवाय ३ नापितशिल्प ४ लक्षणानि चत्वारि शिल्पानि, एतेषां च पञ्चानां मूलशिल्पानां प्रत्येकं विंशत्या भेदैः शिल्पशतं तंचाचार्योपदेशजमिति ॥ ( २१० ) ।
( उसमे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( दुक्खे दक्खपन्ने पडिवे आलीणे भद्दए विणीए ) दक्षः दक्षा प्रतिज्ञा यस्य स तथा सुन्दररूपवान् सर्वगुणैरालिङ्गितः सरलपरिणामः विनयवान् (वीसं पुब्वसयसहस्साइं कुमारवासमज्झे वसित्ता) विंशतिलक्षपूर्वाणि यावत् कुमारावस्थायां उषित्वा (तेवहिं पुव्वसयसहस्साई रजवासमज्झे वसई ) त्रिषष्टिलक्षपूर्वाणि यावत् राज्यावस्थायां वसति ( तेवट्ठि न्च पुव्वसयसहस्साई रज्जवासमज्झे वसमाणे ) त्रिषष्टिलक्षपूर्वाणि यावत् राज्यावस्थायां च वसन् सन् (लेहाइओ गणिय पहाणाओ ) लिखनं आदौ यासां तास्तथा गणनं प्रधानं श्रेष्ठं यासां तास्तथा, तथा ( सउणरयपजवसाणाओ ) पक्षिणां शब्दः स पर्यवसाने प्रान्ते यासां तास्तथा ( बावन्तरिं कलाओ ) एवंविधाः द्वास
For Private & Personal Use Only
~322~
राज्य
कार्यम्
१४
janelibrary.org