________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं R१०] / गाथा [२...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
काससुबोव्या०७
प्रत सूत्रांक [२१०] गाथा ||२..||
॥१४८
निष्पादयेत्याज्ञासमनन्तरमेव रत्नसुवर्णमयभवनपत्रिपाकारोपशोभितां नगरीमवासयत्, ततो भगवान् राज्ये
अग्नरुत्पहस्त्यश्वगवादिसङ्ग्रहपुरस्सरं उग्रभोगराजन्यक्षत्रियलक्षणानि चत्वारि कुलानि व्यवस्थापितवान् , तत्रोपदण्ड-तिः शिल्पकारित्वादुग्रा आरक्षकस्थानीयाः१ भोगार्हत्वाद् भोगा गुरुस्थानीयाः २ समानवयस इतिकृत्वा राजन्या दर्शनम् वयस्यस्थानीयाः ३ शेषाः प्रधानप्रकृतितया क्षत्रियाश्च ४ । तदा च कालपरिहाण्या ऋषभकुलकरकाले कल्पद्रुमफललार्भाभावेन ये इक्ष्वाकास्ते इक्षुभोजिनः शेषास्तु प्रायः पत्रपुष्पफलभोजिनोऽग्नेरभावाचापकशाल्याचीषधीमोजिनाभूवन, कालानुभावासदजीणे च खल्पं खल्पतरं च भुक्तवन्तः, तस्यापजीणे भगवद्वचसाहा हस्ताभ्यां दृष्ट्वा स्वचं अपनीय भुक्तवन्तः, तथाप्यजीणे प्रभूपदेशात् पत्रपुटे जलेन क्लेदयित्वा तण्डलादीन भुक्तवन्तः, एवमप्यजीणे कियतीमपि वेलां हस्ततलपुटे क्लेदयित्वा हस्ततलपुटे संस्थाप्य, पुनरप्यजीणे कक्षासु खेद-18 यित्वा, तथाप्यजीणे हस्ताभ्यां पृष्ट्वा पत्रपुटे क्लेदायित्वा हस्ततलपुटे संस्थाप्पत्यादिबहुप्रकारैरन्नभोजिनो बभू-16 वांसः। एवं सत्येकदा दुमघर्षणान्नवोत्थितं प्रवृद्धज्वलज्ज्वालं तृणकलापं कवलयन्तं अग्निमुपलभ्याभिनवरत्नबुद्ध्या प्रसारितकरा दह्यमाना भयभीताः सन्तो युगलिनो भगवन्तं विज्ञपयामासुः, भगवता चाग्नेरुत्पति विज्ञाय । २५ |भो युगलिका ! उत्पन्नोऽग्निः अत्र च शाल्यायौषधीनिधाय भुमध्वं यतस्ताः सुखेन जीर्यन्तीत्युपाये कथिते. प्यनभ्यासात् सम्यगुपायं अजानाना औषधीरनौ प्रक्षिप्य कल्पद्रोः फलानींव याचन्ते, अग्निना च ताः सर्वतो ।
॥१४८॥ दखमाना दृष्ट्वा अयं पापात्मा वेताल इवातृप्तः खयमेव सर्व भक्षयति नॉस्माकं किञ्चित् प्रयच्छत्तीत्यतोऽस्या
दीप अनुक्रम [२०५]
Oraneloraryana
~321