________________
कल्प
सूत्र
प्रत
सूत्रांक
[२००]
गाथा
||..||
दीप
अनुक्रम
[१९६]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
........... मूलं [२००] / गाथा [२...]
व्याख्यान [७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
----------
यावत् प्रक्षीणस्य ( एगे सागरोवमकोडिसयसहस्से विकते ) एकः सागरोपमकोटीनां लक्षः व्यतिक्रान्तः | (सेसं जहा सीअलस्स) शेषं शीतलवत् (तंच इमं तिवास अद्धनवमासाहियवायालीसवाससहस्सेहिं कणगमिचाइ) तत् कीदृशं ? -त्रिवर्षसार्द्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीसुमतिनिर्वाणान्नव| तिसहस्रसागरकोटिभिः श्रीपद्मप्रभनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यून दशकोटिसहस्र सागरैः श्रीवीरनिर्वाणं, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ ( २०० ) ॥ ५ ॥ ( अभिनंदणस्स णं अरहओ जाव प्पहीणस्स ) अभिनन्दनस्य अर्हतः यावत् प्रक्षीणस्य ( दस सागरोवमकोडिसय सहस्सा विकता) दश सागरोपमकोटिलक्षाः व्यतिक्रान्ताः ( सेसं जहा सीअलस्स) शेषं शीतलवत् (तं च इमं तिवास अद्धनवमासाहियवायालीसवाससहस्सेहिं ऊणगमियाद ) तत् कीदृशं ? - त्रिवर्षसार्द्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीअभिनन्दननिर्वाणात् सागरकोटीनां नवभिर्लक्षैः श्रीसुमतिनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्त्रै न्यूनैकलक्ष कोटिसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (२०१) ||४|| ( संभवस्स णं अरहओ जाव प्पहीणस्स) सम्भवस्य अर्हतः यावत् प्रक्षीणस्य (वीसं सागरोवमकोडिसयसहस्सा विकता ) विंशतिः सागरोपमकोटीनां लक्षाव्यतिक्रान्ताः (सेसं जहा सीअलस्स) शेषं शीतलनाथवत् ( तं च इमं, तिवासदनवमासाहिय बायाली | सवाससहस्सेहिं ऊणग मिचाइ ) तत् कीदृशं ? - त्रिवर्षसार्द्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि ।
For Frate & Personal Use Only
312
श्रीजिनानां पुस्तकलि
खनस्य चा
न्तराणि
१०
१४