________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं २०२] | गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक २०२] गाथा ||२..||
कल्प.वो व्या०७ ॥१४॥
श्रीसंभवनिर्वाणात् सागरकोटीनां दशभिर्लक्षैः श्रीअभिनन्दननिर्वाणं, ततश्च त्रिवर्द्धनवमासाधिकद्विचत्वा-18
पुस्तकलिरिंशद्वर्षसहस्रन्यूनदशलक्षकोटिसागरैः श्रीवीरनिवृतिस्ततोनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि।(२०२)
खनस्थ चा|३।। (अजियस्स णं अरहओ जाव प्पहीणस्स) अजितस्य अर्हतः यावत् प्रक्षीणस्य (पन्नासं सागरोवमकोडिस-RTI यसहस्सा विइकता) पञ्चाशत् सागरोपमकोटीनां लक्षाः व्यतिक्रान्ताः (सेसं जहा सीअलस्स) शेषं शीत-18 लनाथवत् (तं च इमं, तिवासअनवममासाहिय बायालीसवाससहस्सेहिं ऊणगमिबाइ) तत् कीदृशं?त्रिवर्षसार्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊन इत्यादि । श्रीअजितनाथनिर्वाणात् सागराणां त्रिंशता |कोटीलः श्रीसम्भवनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनविंशतिसागरकोटिलः |श्रीधीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥(२०३)।।२।। श्रीऋषभनिर्वाणात् सागरकोटीन पश्चाशता लक्षः श्रीअजितनिर्वाण, ततश्च त्रिवर्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनपञ्चाशत्कोटिलक्षसागरैः श्रीवीरनिवृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ २०३ ॥१॥ ॥ श्रीनमिनाथनिर्वाणथी पञ्च लक्ष वर्षे श्रीनेमिनिर्वाणं,तेवारपछी चोरासी सहस्र , नव शत. एसी वर्षे पुस्तकवाचनादि २१ । श्रीमुनिसुव्रतना निर्वाणथी छलाख वर्षे श्रीनमिनिर्वाण, तेवारपछी पांच लाख, ॥१४४॥ चोर्यासी सहस्र नवशत एंसी वर्षे पुस्तकवाचनादि २० । श्रीमल्लिनाथना निर्वाणथी चोपन लाख वर्षे श्रीमुनिसुव्रतनिर्वाण, तेवारपछी इग्यार लाख चोर्यासी हजार नबसें एंसी वर्षे पुस्तकवाचनादि १९ । श्रीअरनिर्वा
दीप अनुक्रम [१९८]
Taeeeroenodrad200000
Recenese
~313