________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१९७] / गाथा २...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१९७] गाथा ||२..||
कल्प.सुबो-1 इत्यादि । श्रीचन्द्रप्रभनिर्वाणान्नवतिसागरकोटिभिः श्रीसुविधिनाथनिर्वाणं, ततोऽपि त्रिवर्षीधनवमासाधि-श्रीजिनानां व्या०कद्विचत्वारिंशद्वर्षसहस्रन्यूँनासु दशसु सागरकोटिषु व्यतिक्रान्तासु श्रीवीरनिर्वृतिः ततो नवशताशीतिवर्षा-पुस्तकलि
तिक्रमे पुस्तकवाचनादि ॥ (१९७) ॥८॥ (सुपासस्स णं अरहओ जाव प्पहीणस्स) सुपार्श्वस्य अर्हता यावत्ख नसचा ॥१४॥
प्रक्षीणस्य (एगे सागरोवमकोडिसहस्से विइकते) एकं सागरोपमकोटीनां सहस्रं व्यतिक्रान्तं (सेसं जहा।
सीयलस्स) शेषं शीतलवत् (तं च इम-तिवासअद्धनवममासाहिअबायालीसवाससहस्सेहिं ऊणिआ इच्चाइ) बतचेदं, कीदृशं?-त्रिवर्षसा ष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्त्रैः ऊन इत्यादि । श्रीसुपार्श्वनिर्वाणासागराणां
नवशतकोटिभिः श्रीचन्द्रप्रभनिर्वाणं, ततश्च वर्षत्रयसार्द्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैकशतकोटिसागरैः श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१९८)॥७॥ (पउमप्पहस्स गं अरहओ जाव प्पहीणस्स) पद्मप्रभस्य अर्हतः यावत् प्रक्षीणस्य (दस सागरोवमकोडिसहस्सा विइकता) दश सागरोपमकोटीनां सहस्राणि व्यतिक्रान्तानि (सेसं जहा सीयलस्स) शेषं शीतलवत् (तं च इम-तिवा-18 सअद्धनवममासाहियवायालीसवाससहस्सेहिं ऊणगमिचाइ) तच्चेदं, कीदृशं?-त्रिवर्षसार्धाष्टमासाधिक- २५ द्विचत्वारिंशद्वर्षसहस्रः ऊन इत्यादि । श्रीपमप्रभनिर्वाणात् सागरकोटीनां नवभिः सहस्रः श्रीसुपार्श्वनिवर्वाणं, ॥१४॥
सतश्च विवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनककोटिसहस्रसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशी-10 HRIतिवर्षातिक्रमे पुस्तकवाचनादि ।। (१९९) ॥६॥ (सुमइस्स णं अरहओ जाय प्पहीणस्स) सुमतिनाथस्य अहेतः।।२८
दीप अनुक्रम [१९४]
croeceivedeseverseaesercercerstocrace
~311