________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१९५] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१९५] गाथा ||२..||
शतानि व्यतिक्रान्तानि (वसमस्स य वाससयस्स) दशमस्य च वर्षशतस्य (अयं असीइमे संवच्छरे कालेश्रीजिनानां | गच्छद) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीशीतलनिर्वाणात् षट्षष्टिलक्षषर्विशतिसहस्रवर्षा
पुस्तकलि|धिकसागरशतोनया एकया सागरकोट्या श्रीश्रेयांसनिर्वाणं, ततोऽपि वर्षयसार्धाष्टमासाधिकद्विचत्वारिंश-1
खनस्य चा
रशान्तराणि द्वर्षसहस्रन्यूनैः षट्षष्टिलक्षषइविंशतिसहस्रवरधिके सागरशते व्यतिक्रान्ते श्रीवीरो निर्वृतः, ततः परं नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥(१९५)॥१०॥ (सुविहिस्स णं अरहओ जाव प्पहीणस्स) सुविधिना- ५ थस्य अर्हतः यावत् प्रक्षीणस्य (दस सागरोचमकोडीओ विइकंताओ) दश सागरोपमाणां कोव्यः व्यतिक्रान्ताः (सेसं सीअलस्स) शेषः पाठः शीतलनाथवत् (संच इम-तिवासअद्धमयमासाहिअ) सचेत्थं-18 दश कोव्यः कीदृश्यः -त्रिवर्षसार्धाष्टमासाधिकाः (बायालीसवाससहस्सेहिं ऊणिआ बिहकता इचाइ) द्विचत्वारिंशद्वर्षसहस्रः ऊना इत्यादिकः, श्रीसुविधिनिर्वाणान्नवभिः सागरकोटिभिः श्रीशीतलनाथनिर्वाणं, ततश्च त्रिवर्षार्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनसागरकोव्यतिक्रमे श्रीवीरनितिः, ततो नवशता-18 शीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१९६) ॥९॥ (चंदप्पहस्स णं अरहओ जाव प्पहीणस्स) चन्द्रप्रभस्य 8 अर्हतः यावत् प्रक्षीणस्य (एगं सागरोवमकोडिसयं विइछतं) एकं सागरोपमकोटिशतं व्यतिक्रान्तं (सेसं
जहा सीअलस्स) शेषं शीतलवदू ज्ञेयं (तं च इम-तिवासअनवममासाहिय) तच इत्थं-कीदृशं सागरको-1 IS टिशतं?-त्रिवर्षसार्धाष्टमासाधिकं (वायालीसवाससहस्सेहि ऊणगमिचाइ) द्विचत्वारिंशता वर्षसहस्रः ऊनं
दीप अनुक्रम [१९२]
~3100