SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र [भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ...... व्याख्यान [७] .......... मूलं [१९२] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति:: प्रत सूत्रांक [१९२] गाथा ||२..|| कल्प.सुयो- विमलनाथस्य अर्हतः यावत् प्रक्षीणस्य (सोलस सागरोवमाइं विइकताई) षोडश सागरोपमाणि व्यतिका-श्रीजिनानां न्या०७न्तानि (पपण िच, सेसं जहा मल्लिस्स) पञ्चषष्टिर्लक्षाः शेषं मल्लिचद् ज्ञेयं, श्रीविमलनिर्वाणानवभिः सागरैः । पुस्तकाल श्रीअनन्तनाथनिर्वाणं, ततश्च सससागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि, उभयमिलनेन सूत्रोक्तं मानं || खनख चा॥१४२॥ स्यात् ॥(१९२)॥ १३॥ (वासुपुज्जस्स णं अरहओ जाव प्पहीणस्स) वासुपूज्यस्य अर्हतः यावत् प्रक्षीणस्य न्तराणि (छायालीसं सागरोवमाई विकताई) षट्चत्वारिंशत् सागरोपमाणि व्यतिक्रान्तानि (पन्नाष्टुिं च सेसं जहा। II मल्लिस्स) पश्चपष्टिलक्षाः शेषं मल्लिचदू ज्ञेयं, श्रीवासुपूज्यनिर्वाणात् त्रिंशता सागरैः श्रीविमलनिर्वाणं, ततश्च षोडशसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ (१९३) ॥१२॥ (सिसस्स णं अरहओ जाव प्पहीसणस्स) श्रेयांसस्य अर्हतः यावत् प्रक्षीणस्य (एगे सागरोवमसए विदकते) एक सागरोपमशतं व्यतिक्रान्तं (पपणादि च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः शेष मल्लीनाथवद् ज्ञेयं । श्रीश्रेयांसनिर्वाणाच्चतुष्पञ्चाशता सागरैः श्रीवासुपूज्यनिर्वाणं ततश्च षट्चत्वारिंशत्सागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि ।। (१९४) ॥११॥ ( सीयलस्स णं अरहओ जाष प्पहीणस्स) शीतलस्य अर्हतः यावत् प्रक्षीणस्य (एगा सागरोवमकोडी) एका सागरोपमकोटी, कीदृशी? (तिवासअद्धनवममासाहिअ) त्रिवर्षसार्धाष्टमासैरधिः एवंविधैः (पापालीस-1 ॥१४॥ वाससहस्सेहिं ऊणिआ विदकता) द्विचत्वारिंशता वर्षसहस्रः ऊना व्यतिक्रान्ता (एयंमि समए महावीरो शनिब्बुओ) एतस्मिन् समये महावीरो निर्धतः (अओवि परं नव वाससयाई विश्कताई) ततोऽपि परं नववर्ष-2 दीप अनुक्रम [१८८] ~309
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy