________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
....... व्याख्यान [७] .......... मूलं [१८८] | गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१८८] गाथा ||२..||
र्वाणं ततश्च वर्षसहस्रकोटिपश्चषष्टिलक्षचतुरशीतिसहस्रनवशतवर्षातिक्रमे पुस्तकवाचनादि ॥ (१८८) ॥१७॥ श्रीजिनाना (संतिस्स णं अरहओ जाव प्पहीणस्स) शान्तिनाथस्य अर्हतः यावत् प्रक्षीणस्य (एगे चउभागूणे पलिओयमे विइकते) एकं चतुर्थभागेनोनं पल्पोपमं व्यतिक्रान्तं (पण्णहिँ सयसहस्सा) पञ्चषष्टिलक्षाः (सेसं जहा
हन्तराणि मल्लिस्स) शेषं मल्लिनाथवद् ज्ञेयं । श्रीशान्तिनिर्वाणात् पल्योपमार्टून श्रीकुन्थुनिर्वाणं ततश्च पल्यचतुर्थभाग- पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, उभयमिलने च सूत्रोक्तं पादोन | |पल्योपमं स्यात्, शेषं मल्लिनाथवत्, तच्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षरूपं ज्ञेयं, एवं सर्वत्र 8 ॥(१८९)। १६ ।। (धम्मस्स णं अरहओ जाव प्पहीणस्स) धर्मनाथस्य अर्हतः यावत् प्रक्षीणस्य (तिन्नि सागरोबमाई विइकंताई) त्रीणि सागरोपमाणि व्यतिक्रान्तानि (पन्नडिं च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः शेषं मल्लिनाथवद् ज्ञेयम्, श्रीधर्मनिर्वाणात् पूर्वोक्तपादोनपल्यन्यूनैस्त्रिभिः सागरोपमैः श्रीशान्तिनिर्वाणं ततश्च पादोनपल्योपमपश्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (१९०)॥ १५॥ (अणंतस्स णं अरहओ जाब पहीणस्स) अनन्तनाथस्य अहंतः यावत् प्रक्षीणस्य (सत्त सागरोवमाई।। विकताई) सप्त सागरोपमाणि व्यतिक्रान्तानि (पन्नाहि च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः शेषं मल्लिवद् ज्ञेयं, श्रीअनन्तनिर्वाणात् चतुर्भिः सागरैः श्रीधर्मनिर्वाणं, ततश्च सागरत्रयपश्चषष्टिलक्षादिवर्षातिक्रमे पुस्तकवाचनादि, उभयमिलनात् सूत्रोक्तं मानं स्यात् ।। (१९१) ॥ १४ ॥ (विमलस्स णं अरहओ जाव प्पहीणस्स)
दीप अनुक्रम [१८५]
JanEducation
For
F
lutelu
~308